SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्तन.1 इति वितीयोऽतिशयः । तथा जिनशिरसः पश्चान्नागेऽधरीकृतघादशार्कबिंबानं जनमनोहरं नाममलं प्रजापटलस्यो- व्याख्यान. द्योतः प्रसरति । यतः रूवं पिछताणं अश्लहं जस्स होउ मा विग्धं । तो पिमिऊण तेअं कुणंति लामंमलं पुढे ॥१॥ ॥४॥ है इति वर्धमानदेशनायाम् । इति तृतीयोऽतिशयः । तथा यत्र यत्र कारुण्यकनिधयो विहरन्ति, तत्र तत्र ( सपादयो जनशते-) चतसृषु दिनु प्रत्येकं पञ्चविंशतियोजनमध्ये ऊर्ध्व सा ( योजनान्यध ऊर्ध्वं च सा ) र्धघादशयोजनमध्ये, इति सर्वत्र योज्यम् । पूर्वोत्पन्ना रोगा ज्वरादय उपशाम्यन्ति, अपूर्वाश्च नोत्पद्यन्ते, इति चतुर्थोऽतिशयः । तथा पूर्वनवनिबज्ञानि जातिप्रत्ययानि च वैराणि-परस्परविरोधा न जवन्तीति पञ्चमः । तथा ईतयः-शखजशुकमूषका धान्यादिविनाशका न नवन्तीति षष्ठः । तथा मारि:-औत्पातिकं पुष्टदेवतादिकृतं सर्वगतं मरणं न स्यादिति सप्तमः । त४ा थाऽतिवर्षणं-निरन्तरवृष्टिर्न स्यादित्यष्टमः । तथा (ऽनावृष्टिः-) सर्वथा जलानावो न स्यादिति नवमः । तथा मुर्तिदं निक्षाणामनावो न स्यादिति दशमः । तथा स्वचक्रपरचक्रकृतो विडुरो न स्यादित्येकादशः। | अौकोनविंशतिर्देवकृता अतिशयाः कथ्यन्ते-तत्राकाशे धर्मप्रकाशकं स्फुरत्किरणचक्र धर्मचक्र नवति, इति प्रथमो | | देवकृतातिशयः । तथा खे चामराणि श्वेतवालव्यजनानि जवन्तीति दितीयः । तथा व्योम्नि निर्मलं स्फटिकमणिमयं । पादपीठयुक्तं सिंहासनं स्यादिति तृतीयः । तथा विहायसि त्रत्रयं स्यादिति चतुर्थः । तथाऽम्बरे रत्नमयः शेषध्वजा १ विग्रहः. ॥४॥ JainEducation Intern 2 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy