SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 40URUSSROOSRO नरतिर्यक्सुरलोकानां प्रत्येकं निजनिजजाषया धर्मावबोधदा जवति-योजनव्यापिन्येकस्वरूपापि जगवतो जारती वाशरिदमुक्तवारिवत्तदाश्रयानुरूपतया परिणमति । यत उक्तम् देवा दैवीं नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्ची, मेनिरे जगवशिरम् ॥ १॥ द न ह्येवंविधनुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यते कर्तुम्।अत्रार्थे कस्यचित् किरातस्योदन्तः कथ्यते-13 सरःशरस्वरार्थेन, निलेन युगपद्यथा । सरोनत्थीतिवाक्येन, प्रियास्तिस्रोऽपि बोधिताः॥१॥ का यथा कोऽपि किरातः शुक्रमासे तिसृजिर्बनितानिः सह गछन् एकया प्रार्थितः-'स्वामिन् ! त्वं सुस्वरेण गानं कुरु, दयदहं शृणोमि' । अन्यया याचितः-'त्वं जलाशयतः शीतलं जलं सकमतपरिमलं समानीय दत्वा मम तृषाविच्छेदं । कुरु' । अपरयोक्तम्-'मम मृगामिषदानेन दुधां निवर्तय' । तासां वाक्यं ( वाक्यानि ) श्रुत्वा तेन निराकृताः 'सरो नत्यि' इत्येकेनोत्तरेण । प्रथमया ज्ञातम्-'अस्य स्वरः प्रशस्यतरः कंगे नास्ति' । वितीयया चिन्तितम्-'सरो जलाशयो | नास्ति । कुतः समानयति ?' । तृतीयया मनसि धृतम्-शरो बायो नास्ति । तमृते केनायं गृह्णाति!'। इत्येकेन वाक्येन निराकुलितचित्ता जाताः । तश्रेहापि, जिनेन्प्रवाक्यं तु निरुपमं वचनगोचरातीतं स्यात् । यतःनयसप्तशतीसप्तनंगीसंगीतसंगतिम् । शृएवन्तो यदिरं जव्या जायन्ते श्रुतपारगाः ॥१॥ १ ज्येष्ठमासे. 10_05 For Private & Personal use only ___JainEducation intemaaN NP www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy