________________
40URUSSROOSRO
नरतिर्यक्सुरलोकानां प्रत्येकं निजनिजजाषया धर्मावबोधदा जवति-योजनव्यापिन्येकस्वरूपापि जगवतो जारती वाशरिदमुक्तवारिवत्तदाश्रयानुरूपतया परिणमति । यत उक्तम्
देवा दैवीं नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्ची, मेनिरे जगवशिरम् ॥ १॥ द न ह्येवंविधनुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यते कर्तुम्।अत्रार्थे कस्यचित् किरातस्योदन्तः कथ्यते-13
सरःशरस्वरार्थेन, निलेन युगपद्यथा । सरोनत्थीतिवाक्येन, प्रियास्तिस्रोऽपि बोधिताः॥१॥ का यथा कोऽपि किरातः शुक्रमासे तिसृजिर्बनितानिः सह गछन् एकया प्रार्थितः-'स्वामिन् ! त्वं सुस्वरेण गानं कुरु, दयदहं शृणोमि' । अन्यया याचितः-'त्वं जलाशयतः शीतलं जलं सकमतपरिमलं समानीय दत्वा मम तृषाविच्छेदं ।
कुरु' । अपरयोक्तम्-'मम मृगामिषदानेन दुधां निवर्तय' । तासां वाक्यं ( वाक्यानि ) श्रुत्वा तेन निराकृताः 'सरो नत्यि' इत्येकेनोत्तरेण । प्रथमया ज्ञातम्-'अस्य स्वरः प्रशस्यतरः कंगे नास्ति' । वितीयया चिन्तितम्-'सरो जलाशयो | नास्ति । कुतः समानयति ?' । तृतीयया मनसि धृतम्-शरो बायो नास्ति । तमृते केनायं गृह्णाति!'। इत्येकेन वाक्येन निराकुलितचित्ता जाताः । तश्रेहापि, जिनेन्प्रवाक्यं तु निरुपमं वचनगोचरातीतं स्यात् । यतःनयसप्तशतीसप्तनंगीसंगीतसंगतिम् । शृएवन्तो यदिरं जव्या जायन्ते श्रुतपारगाः ॥१॥
१ ज्येष्ठमासे.
10_05
For Private & Personal use only
___JainEducation intemaaN
NP
www.jainelibrary.org