SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ SUSHRASEARRESS क्षणो ग्रन्थः १ प्रबोधदः सम्यग्ज्ञानदायकस्तं । किं कृत्वा । नत्वा मनोवाकायैनमस्कृत्य । के तमित्याह-शान्तिनाथं श्र- व्याख्यान. चिरेयं विश्वसेनात्मजं षोमशं जिनं । किंलक्षणं शान्तिनाथं ? ऐन्छश्रेणिनिश्चतुःषष्टिसुरेन्षनरेन्फणीन्खेचरेन्जमृगेन्ना- त सिभिर्नतः प्रणाम (मविषयी ) कृतस्तं । पुनः कीदृशं ? अतिशयैरपायापगमादिनिश्चतुस्त्रिंशविधैर्वा वदयमाणैः श्रनन्वितः संयुतस्तं प्रणम्येति श्लोकार्थः। । अत्रातिशयान्वितमिति विशेषणेन चतुस्त्रिंशदतिशयाः सूचितास्ते चेमे पूर्वसूरिप्रोक्तगायया विख्यन्ते "चउरो जम्मप्पनिई, कारस कम्मसंखए जाए। नव दस य देवजणिए, चउत्तीसं अश्सए वंदे॥१॥"| | तथा हि-तीर्थकरस्य विग्रहो लोकोत्तराद्भुतरूपयुक्तो निरामयः प्रस्वेदमलोज्जितश्च भवति, एष प्रथमः । तथा दातीर्थकृतां श्वासोबासः कमलपरिमलमञ्जलो लवति, इति वितीयः । तथाऽर्हतां मांसशोणितं गोदीरवचवलमसिते (विश्र)-13 तरं नवतीति तृतीयः । तथा जगवतामाहारनीहारौ क्रियमाणौ न दृश्यौ मांसचक्नुषा, न पुनरवध्यादिदर्शनवतां पुंसां || एष चतुर्थः सहजातिशयः । इत्येते चत्वारोऽतिशया जिनानां जन्मतोऽपि जाताः। इदानीमेकादशातिशयाः कर्मक्ष्योन्नवाः-ज्ञानावरणीयादीनां चतुर्णा घातिकर्मणां दयाजाताः, कथ्यन्ते-तत्र योजन-18 मात्रक्षेत्रे समवसरणवि जगऊनः-सुरनरतिर्यग्जनः प्रजूतोऽपि कोटिकोटिप्रमाणोऽपि माति-परस्परासंबाधया सुखे. | नावतिष्ठते, इति प्रथमः कर्मक्षयजातोऽतिशयः । तथा लगवताऽनिधीयमाना पञ्चत्रिंशत्रुणान्विताऽर्धमागधी लाषा: Jain Education Inter 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy