SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्राह - " हे शिष्य मैवं, प्रयोजनाभावस्यासिद्धत्वात् । तथा हि- कथं नाम विनेया विवक्षितग्रन्थस्याविघ्नेन पारं गच्छेयुः ? अत श्रादिमंगलोपन्यासः । तथा स एव कथं नाम तेषां स्थिरः स्यादतो मध्य मंगलग्रहणम् । स एव कथं नाम शिष्यप्रशिष्या दिवंशस्याव्यव चित्त्योपकारकः स्यादित्यतश्चरममंगल ( जाव ) स्योपादानमिति । श्रतस्त्वनावितहेतोर सिद्धतेति । तथा चोक्तं प्रशस्यनाव्यशस्य काश्यपी कल्पश्री जिननप्रगणिपादैः "तं मंगलमाईए मने पतए य सत्थस्त । पढमं सत्थत्था विग्धपारगमनाय निद्दिहं ॥ १ ॥ इत्यादि । ” तथा शिष्टसमयमात्रत्वात् । के शिष्टाः ? शास्त्र सागरप्राप्तये शुवर्तिनस्त एवेति । यदुक्तम्“शिष्टानामयमा चारो यत्ते संत्यज्य डूषणम् । निरन्तरं प्रवर्तन्ते शुभ एव प्रयोजने ॥ १ ॥” इति । तथा प्रेक्षावन्तः फलाभिलाषिण एव, प्रयोजनादिरहितत्वे (तु) कंटकशाखामर्दनवदि ( न प्रवृत्तिमादभ्यु - (स्तेऽत्रे ) त्येवमाशंकापनोदाय प्रेक्षावत्प्रवर्तनाय शिवेतरक्षतये च समुचितेष्टदेवतानमस्कारपूर्वकं संबन्धानिधेयप्रयोजनसूचकमाद्यं श्लोकमाह - ऐंद्रश्रेणिनतं शान्तिनाथम तिशयान्वितम् । नत्वोपदेशसाख्यग्रन्थं वक्ष्ये प्रबोधदम् ॥ १ ॥ व्याख्या - अहमुपदेशप्रासादं ग्रन्थं वक्ष्य इति क्रियासंबन्धः । तत्रोपदेशाः प्रत्यहं व्याख्यानयोग्यैकषष्ट्यधिकत्रिशतमिता अवदाताः तेषामेव सद्म स्थानं, तदाख्यग्रन्थस्तन्नाम शास्त्रं । ग्रथ्यतेऽसौ ग्रन्थः । तं वदये जणिष्यामि । किंल Jain Education Int 2010-05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy