SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ व्याख्यान तेच्यो नमो वाग्लवबीजपूर्व, नत्वेति मंत्रं प्रतनोमि शास्त्रम् ॥ ११ ॥ शिशुसंलपनं यत्त (5) त् , काहलमपि जनकसान्निध्ये। ततधरपार्श्वे प्रलपितमपि सत्यमुप ( तां ) याति ॥ १५ ॥ क्षीरार्णवादरूपजलं गृहीत्वा, कश्चिजहाति तु ( द्विजह्यात्तृ ) षितः पिपासाम्।। संगृह्य तहहहुशास्त्रतोऽत्र, व्याख्यां लिखिष्येऽहमतो (लिखन्नस्मि सतां )न गर्यः १३ एकैकश्लोकमध्येऽत्र एकैकज्ञातमाहितम् । अब्दाहर्मितजाता तत्संख्या ( तदब्दाहर्मिता संख्या जाता ) गयेन गर्निता ॥१४॥ है अथात्र ग्रन्थस्यादौ नमस्कारात्मकं वस्तुनिर्देशात्मकं चाशीर्वादात्मकं च निर्विघ्नार्थ शिष्टसमयपरिपालनार्थ च वाच्यम्।यतः ।। “श्रेयांसि बहुविनानि जवन्ति महतामपि । श्रश्रेयसि प्रवृत्तानां वापि यान्ति विनायकाः ॥ १॥" तस्माद्न्यारंजे ( रम्जयत्ने ) प्रत्यूहव्यूहोपशान्तये तन्मंगलं शास्त्रस्यादौ मध्येऽवसाने चेष्यते । अत्र शिष्यप्रश्न:"ननु स्याघादधर्मवर्णात्मकं सर्वमेवेदं मंगलमित्येतावदेवास्तु, मंगलत्रयान्युपगमोऽयुक्तः, प्रयोजनाजावादिति" । गुरुः १ तेभ्योऽनन्तरं वाग्देव्या भवं यद्वीजं ऐंकारस्तत्पूर्व नमः, ऐनम इति यावत्. ॥२॥ ___ JainEducation intem www.jainelibrary.org For Private & Personal Use Only 0 10_05
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy