SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ तापव्यपोहोत्तमचन्दनेन, विकासितं विश्वमनिन्दनेन ॥७॥ पश्चानुपा तु नवे तृतीये, कृतानि मासपणानि येन। श्रुतांगलदेनमितायुतानि, शतानि पञ्चावतु मां स वीरः॥७॥ जेवा(व्या)चनीयाजितसंजवादयः, स्वयंवोऽनन्तजवान्तकृमिवाः । ये नावुकश्रीप्रजवा जवन्तु ते, स्वाध्यायधर्मप्रगुणात्मनां सताम् ॥ ए॥ (स्वान्तिषन्मतिविबोधधित्सया मत्कृतस्य ) समुपदेशसमनः । वृत्तिमददिनमानसक्षणसंग्रहां तदनियां तनोम्यहम् ॥ १० ॥ आद्यास्त्रयोऽत्र प्रेणवा निधेयास्तत्संख्यबीजानि ततोऽम्बरस्य । १ श्रुतांगानि एकादशांगानि तन्मितानि लक्षाणि, इभा गजा अष्टौ तन्मितान्ययुतानि दशसहस्त्राणि अशीतिः सहस्राणीति यावत्, ४२ भवैभव्यैरर्चनीयाः, ते च तेऽजितसंभवादयश्च. ३ अनन्तसंसारस्यान्तकृदन्तकारको भवो जन्म येषां ते. १ भावुका भाविता मनःसंकल्पितेति यावत्, श्रीलक्ष्मीस्तस्याः प्रभव उत्पत्तिर्येभ्य ईदृशा भवन्तु. ५ संवत्सरदिनमानानां सक्षणानां दृष्टान्तानां संग्रहो यस्याम्, प्रणव ॐकारः ७ आकाशबीजं हिकारः. Jain Education IntermelinDISD10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy