________________
व्याख्यान
श्रेयःश्रियां हेतुकमद्वितीय, त्रैलोक्यवदम्याः किल सद्वितीयम् । श्रीविश्वसेनात्मजमात्मनीनं, श्रयामि गांजीयरमाधुनीनम् ॥३॥ तिर्यग्दयार्थ रथसंस्थितः स्वयं, नेमिः स पाणिग्रहणैकबद्मना (सदयतः)। मोहासुरापोहनरायणप्रनः, शं यमतान्मन्मथवामदेवजः ॥४॥ शंखेश्वरप्रार्थित नाथनाथ, वामेय शंखेश्वरपार्श्वनाथ । चिरं जय त्वं जिनलब्धेवणेरिति स्तुतो यो गणिखब्धवर्णैः ॥ ५ ॥ अन्तरीक्षनवपल्लवादिका, पार्श्वनाथगणनास्ति विश्रुता। तीर्थपूज्यतनुखदणैर्मिता, तां स्तवीमि मुदितः सुखावहाम् ॥ ६॥
सिद्धार्थशासननन्दनेन, चिट्यूहदेवांघ्रिपनन्दनेन । बनेन १ धुनीनो नदीशः. २ नरायणो नारायणः, विष्णुरिति यावत्. ३ मन्मथे कामदेवदमने वामदेवसदृशो महादेवसदृशः. १ शंखे-19 |श्वरेण कृष्णेन प्रार्थितस्तत्संबुद्धौ. ५ जिनात् लब्धा वर्णात्रिपदीरूपा यस्तैः. ६ 'गणी' इति लब्धो वर्णों यैस्तैर्गणधरैरिति यावत. ७ तीर्थकरशरीरस्य सामुद्रिकलक्षणान्यष्टोत्तरसहस्रं तैः. ८ ज्ञानसमूह एव देववृक्षस्तस्य नन्दनवनेन ।
JainEducation InternationXPO_05
For Private & Personal use only
www.jainelibrary.org