________________
सकस
तथाहि-हस्तिनापुरे युधिष्ठिरनृपोद्याने माघमासेऽष्टाशीतिसहस्राणि मुनीनां श्राजग्मुः । राज्ञा जोजनार्थमन्यर्थिताः पाहुः-'हे धर्मपुत्राद्यायफसैोजनं कारयसि, तदा जुञ्जामो नान्यथा'। श्रुत्वेति चिन्तापरो दध्यौ-कथं तानि लन्यन्तेऽकाले ?' । इतश्च नारदर्षिरज्येत्य प्राह-"राजेन्म ! यदि नवपट्टराझी झोपदी सजासु पंच सत्वान्यनिधत्ते, तदाऽकालेप्याम्रफलानि प्रापुर्नवन्ति" । इति तदंगीकृते सन्नायां समेतां प्रौपदी नारदोऽवादी"पञ्चतुष्टिः सतीत्वं च संबन्धेनातिशुझता। पत्यो प्रेम मनस्तुष्टिः सत्यपञ्चकमुच्यताम् ॥ १॥"
इत्युक्ते मृषोक्तिनीरुः कृष्णा सती स्त्रीगुह्यं प्राह-- सुरूपाः पञ्च योहारः पांमवाः पतयो मम । तथापि कुरुते वाञ्छा मनः षष्ठेऽपि नारद ॥ १॥ 11 रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥२॥ सुरूपं पुरुषं दृष्ट्वा पितरं नातरं सुतम् । योनिः क्विद्यति नारीणामामपात्रमिवांजसा ॥३॥ वर्षा कष्टतरः कालो जीवनात्स तु वदनः । तेन नारद नारीणां जर्ता जति वदनः ॥४॥ नामिस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वजूतानां न पुंसां वामलोचना ॥५॥ अग्निकुंजसमा नारी घृतकुंजसमो नरः । तेन नारद नारीणां संसर्ग परिवर्जयेत् ॥ ६॥"
AAAAA
Jain Education Internatie
_05
For Private & Personal use only
www.jainelibrary.org