________________
स्तंना IF इत्यं सत्यं वदन्त्यां तस्यां प्रथम सत्येऽङ्कुरो वितीये पत्राणि तृतीये शाखाः चतुर्थे मञ्जयः पञ्चमे च पचेलिमानि चूत- व्याख्यान. फलानि जातानि । सर्वेऽपि सन्यास्तां प्रशंसः। तेषां पारणं जातं । इति ।
७६ सत्यप्रतं लौकिकशास्त्रेऽपि वर्णितं । अतो हे श्रीकान्त त्वमपि सत्यं प्रतं गृहाण । तेन स्वीकृतं । जिनदासो व्याज॥१६॥ हार-'आजीवितं जीवितमिव त्वया पाध्यं व्रतं' । स प्राह18 "राज्यं यातु श्रियो यान्तु यान्तु प्राणा विनश्वराः।या मया खमुखेनोक्ता वाचा मा यातु शाश्वती॥१॥" ||
एकदा रात्रौ चौर्यार्थ निःसृतः । मार्गे श्रेणिकाजयो मिलितौ पप्रचतुः–'कोऽसि त्व' । तेनोक्तं 'आत्मीय एव' । मंत्रियोक्तं-- यासि । तेनोक्तं-'स्तैन्यार्थ नृपकोशे यामि' । पुनः पृष्ट-'कुत्र वससि? । चौरेणोक्तं--'अमुक
पाटके' । 'किं नाम ते ।। श्रीकान्तः' । तान्यामचिन्ति–'आश्चर्यमिदं, यः चौरः स एवं कथं वक्ति ?' । इति विचा-2 काग्रे चखितौ । चौरस्तस्मात्पेटिकां गृहीत्वा व्रजन पुनर्मिलितः पृष्टः-'किं किं गृहीतं त्वया ? । 'श्मामेकां रक्षमञ्जूषां
लात्वा प्रजामि स्वगृहे' । इति वाक्यं निशम्य तौ स्वौकसि गतौ । प्रात मागारिकेण किंचिदितस्ततः कृत्वा पूत्कृतं । । तलारक्षो इक्कितः । नृपेण कोशेशस्य पृष्टं-'किं गतं' । तेनोक्तं-'पेटादशकं'। ततो मियो नृपमंत्रिणौ श्रास्यं विलोक्य स श्राकारितः पृष्टश्च--'रात्री त्वया किं किं गृहीतं ?' । सोऽपि रात्रिमिलिताविमावेवेति निश्चित्याह--"स्वामिन् ! ममुक्त। ४॥१६॥ किं विस्मृतं ! युष्माकं पश्यतामेव मयैका जीविकाथ पेटा गृहीता"। राजा वक्ति-त्वं सत्यं कथं वदसि ! मत्तः कथं | न बित्नेषि' । स ाह-"राजन्!
Jain Education Interna
_05
For Private & Personal Use Only
www.jainelibrary.org