SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ % ॥१६३॥ "निगोदेष्वय तिर्यहु तथा नरकवासिषु । उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ १॥ * व्याख्यान, पारदारिकदस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः प्रतिकारो न विद्यते ॥२॥" अतस्तद्रतं ग्राह्यं, येन सुखसंपत्तिः स्यात् । अत्रार्थे श्रीकान्तश्रेष्ठिज्ञातम्राजगृहे श्रीकान्तेन्यो दिने व्यापार रात्रौ च चौर्य करोति । एकदा घादशवतचतुर्दशनियमधारी जिनदासश्राम श्रागतः। श्रीकान्तेन जोजनाय निमंत्रितः। स च वक्ति-'यस्य वृत्तिने जाने, तद्द्वहे नुक्तिं न कुर्वे'। स प्राह-'शुई व्यापारं करोमि। जिनदासेनोक्तं-'न त्वद्हे व्ययानुसारी व्यापारः, ततः सत्यं वद । ततः सोऽन्यत्र परगुह्यावावदूक तं निर्धार्य निजचौर्यस्य वार्तामुवाच । तदनु तेनोक्तं-त्वगृहे न जोदयेऽहं, ममापि त्वदाहारानुयायिनी बुद्धिवति' । तेनोक्तं-स्तैन्यं विना यत्त्वं वदेस्तदहं धर्म कुर्वे'। जिनदासोऽनृतवतफलमाहएकनासत्यजं पापं पापं निःशेषमन्यतः । योस्तुला विधृतयोरायमेवातिरिच्यते ॥१॥ शिखी मुंमी जटी नग्नश्चीवरी यत्तपस्यति । सोऽपि मिथ्या यदि ब्रूते निन्धः स्यादन्त्यजादपि ॥२॥ असत्यमप्रत्ययमूलकारणं० ॥३॥ विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं ॥४॥ सिंदूरप्रकरे. १६३।। अचिन्त्यमाहात्म्यकरं महान्तो वचः समीचीनमुदीरयन्ति । यहोकवाक् पांमुसुतप्रियायां सत्यं वदन्त्यां फलति स्म चूतम् ॥५॥ % ___JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy