SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ CAR -7- R उच्चैः खरैर्निशीथिन्यां पागे वय॑ः सुबुधिनिः । हिंसास्थानान्यनेकानि श्वं ज्ञात्वा त्यजेदुधः ॥५॥ मुखावकाशं वस्त्राञ्चलादिनाऽनावृत्य पठनादिकं करोति, तस्य हिंसा वायुजीवानां । यतः सांख्यानां महाजारते बीटेतिख्याता दारवी मुखवस्त्रिका मुखनिश्वासनिरोधिका जूतानां दयानिमित्तं भवति । यदाङस्ते घ्राणादितोऽनुयातेन श्वासेनैकेन जन्तवः । हन्यन्ते शतशो ब्रह्मन्नणुमात्राबरोदितौ ॥१॥ इति परशासने । तथोक्तं पूज्यैः-"चतुःस्पर्शिकाः श्वासोश्वासपुशताः । एनिः स्पर्शर्वायुकायजीवानष्टस्पर्शिकान् नन्तीति" । तथा जविष्यत्कालज्ञानं न प्रकाश्यं । यतःजोईसनिमित्त अस्कर कोऊयाएसईकम्मेहिं । करणाणुमोश्रणे हिय साहुस्स तवरक होई॥ १॥ अत्रार्थे निदर्शनमिदम्| क्षितिप्रतिष्ठ एका पोषितनर्तृका क्षत्रियास्ति । तनहे मुनिरेको विहर्तुमायाति । एकदा तयोक्तं-'मन्ना कदागमिनाप्यति । ततस्तेन कथमपि कथितं-पंचनिदिनैरिति । तदनु स आगतः । सत्यं जातं । तदयसरे मुनिनिवार्थमा या- तिः । स्त्रिया मुनिनापि च स्मितं कृतं । तदितोक्य क्षत्रियेण जातशंकेन खङ्गं करे कृत्वा हास्यकारणं पृष्टं । मुनिना कश्र मपि यथास्थितमुक्तं । ततस्तेनोक्तं-'नो वद, अश्वेयं किं प्रसोष्यति ।। तेनोचे-किशोरी' । ततोऽसिनाऽश्वोदरे विदारिते विशंकोऽजूत् । तीक्ष्य मुनिनाऽनशनं कृतं । क्षत्रियेण शामितं । साधुः स्वर्गजागत् । A K - -4Ka Jain Education Inter 2010-05 For Private Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy