SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ पूर्व वीरजिनेश्वरेऽपि जगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यनयेऽपि मंत्रिणि न यां कर्तुं दमः श्रेणिकः। क्लेशेन कुमारपालनृपतिस्तांजीवरदांव्यधात् ,यस्यास्वाद्य वचःसुधां स परमः श्रीहेमचन्झो गुरुः॥५॥" इति धर्ममाहात्म्येन संतुष्टः परमार्हतो हिगुणं वृत्तिदानं ददौ । अथैकदा घृतपूरं जुञ्जता राज्ञा पूर्वकृतमांसास्वादः | हैं स्मृतः । तनक्षणं निषिध्य सूरि पान यदस्माकं घृतपूराहारो युज्यते न वेति । गुरुचिरनिदधे-"वणिग्विजयोयुज्यते, कृतालयनियमस्य त्रियस्य न युज्यते, तेन पिशिताहारस्यानुस्मरणं जवति” । इत्यमेवेति कृत्वा पूर्वजदितस्यानदयस्य प्रायश्चित्ते पात्रिंशद्दशनसंख्यया एकस्मिन् निडबन्धे पात्रिंशविहारान् कारयामास घृतपूरवर्णसदृशान् । इत्याद्यनेकलोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनुष्यस्तुतिनियमा अपि श्रीहेमचन्प्राचार्या ऊचुः-- 'किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेन्नवतो जन्म कतिरस्तु कृतेन किम् ॥१॥" इत्याद्यनेकोदन्ता विस्तारमन्यतः परमार्हतस्य ज्ञेयाः । पद्मनानजिनराजशासने यो चविष्यति गणेश आदिमः। निघृणां कुलसमागतां जहौ स कुमार जिनधर्मवर्धकः ॥ १॥" ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पञ्चमस्तंनेऽष्टषष्टितमं व्याख्यानम् ॥ ६ ॥ Jain Education Internatled Do_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy