SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ स्तंन. ए ॥ १५० ॥ Jain Education Internat | सामन्ताश्च लखिताः । श्रीगुर्जराधिपो गंजीरत्वान्नोपाखंजत तान् । पुनरानाकस्य राज्यं दत्वा स्वाज्ञां धारयित्वा पतने | समागात् । ततः सर्वत्र मारिरित्यक्षरं न कोऽपि जम्पति स्म । कदा कश्चित् जो मसूरियशोऽसहिष्णुरुवाच "यूकाल शतावली विल विलोल सत्कंबलो, दन्तानां मलमंगली परिचयादुर्गन्धरुद्धाननः । नासावंश निरोधनात् गिणिगि षित्पाठप्रतिष्ठा स्थितिः, सोऽयं दे ममसेवकः पलिप लित्खलिः समागच्छति?” इति निन्दां श्रुत्वा प्रजुनिः प्रोक्तं- "हे पंकित ! विशेषणं पूर्वमिति जवता किं नाधीतं ? श्रतोऽतः परं 'सेवकहेमम' इत्यनिधेयम् । कुमारपालेन तद्वृत्तं ज्ञात्वाऽशस्त्रवध इति कृत्वा तस्य वृत्तिश्छेदिता । ततः स परं दुःखेन जीवति । कदा कविः कृत्रिमदेवरूपः केनाप्यनुपलक्ष्यमाणः करगृहीतलेखपत्रः सजायामायातः । राज्ञा पृष्टः-- "जोः कुतः कस्त्वं समागतः ?' । तेनोक्तं— 'राजन् ! देवेन्द्रेण प्रेषितोऽस्मि लेखसमर्पणाय' । लेखः प्रस्फोव्य राज्ञा वाचितो यथा"स्वस्तिश्रीमति पत्तने नृपगुरु श्री हेमचन्द्रं मुदा स्वः शक्रः प्रणिपत्य विज्ञपयति स्वामिंस्त्वया सत्कृतम् । चन्द्रस्यां मृगे यमस्य महिषे यादस्तु यादः पतेविष्णोर्मस्य वराहकचपकुले जीवाजयं तन्वता ॥ १ ॥ 2010_05 For Private & Personal Use Only व्याख्या ६० ॥ १५० www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy