________________
SOVESOCASSO
नयुध्यते सैन्यं । सोऽवक्-'तव सैन्यं धनदानाशीकृतमानाकेन' राजाऽवक्-त्वं कीदृशोऽसि ?स प्राह-अहं कलहपञ्चाननोऽयं गजो यूयं चेति त्रयोऽपि न परावर्तिताः'।एवं श्रुत्वा सचिन्तो राजा युछ कर्तुमुपस्थितः। तदा चारणः प्राह| "कुमारपाल मम चिंत करी, चिंत्यो किमपि न हो। जिण तुह रज समप्पियो, चिंत करेसि सोश॥१॥
अम्हे थोवा रिउ घणा, श्य कायर चिंतंति । मुह निहालि गयणलु, के उजोय करंति ॥ ५॥ है। तदीयसुशब्दं श्रुत्वा राजा चलितः । प्योर्युकं जातं । अत्रान्तरेऽतुलवलश्चौलुक्यो विद्युमुदिप्तकरणं दत्वाऽरिराजगजस्कन्धमारूढः करिध्वजं नित्वा भूमौ पातयित्वा हृदि पदं दत्वोवाच-"रे वाचाट ! स्मरसि वचो मम लगिन्याः,
पूरयामि तस्याः प्रतिज्ञां, बुरिकया जिननि ते जिह्वां । रे पापिष्ट ! पिशाच ! अतः परं हिंसकवाक्यं वदिष्यसि ?" है इत्येवं वदति कृतान्तवहुष्प्रेक्ष्ये चौखुक्ये सपादलक्षी नृपः किंचिन्नास्यत् । ततो लगिन्यान्येत्य पतिजीवनिक्षा मा.
गिता । तदा राजा तमाह-"रे जाहम ! मुक्तोसि न लगिनीपतित्वेन, किं तु दयाधर्ममधिकं मत्वा । ४] कृपया त्वं विमुक्तोऽसि जीवन् परमिदं त्वया । अवटौ रसनाकृष्टिचिह्र धार्य खनीवृति ॥१॥ ६ इदं चिरं जवद्देशे शीर्षाडादनमबरम् । वामदक्षिणतो जिह्वायुगास्तेऽतः परं पुनः॥२॥
पश्चादपि स्फुरजिाहं तत्कार्य मनिदेशतः । यथाखमृप्रतिज्ञायाः पूर्तिः प्रख्यायते कितौ ॥३॥ | तेनेदं प्रतिपेदे । बलवनिः सह को विरोध इति न्यायात् । ततः काष्ठपञ्जरे दिवा दिनत्रयं स्वसैन्ये स स्थापितः ।
RXXNSAR 2
2
-01-20
Jain Education Inter
0
1005
For Private & Personal Use Only
w
anbrary.org