________________
खंज. પ્
॥ १४० ॥
तथा च राजोवाच - शृणु
"जवे जवे जवेद्देहो जविनां जवकारणम् । न पुनः सर्ववित्प्रोक्तं मुक्तिकारि कृपात्रतम् ॥ १ ॥ | श्वासश्चपलवृत्तिः स्याजीवितं च तदात्मकम् । तत्कृतेऽहं कथं मुंचे स्थिरां मोक्षकरीं कृपाम् ॥ १ ॥” इति धर्मदार्थेन राजा निर्गतगदोऽनूत् । एकदा गुरुं प्रणम्य स्थितं नृपं गुरवः प्रादुः
"कष्टे त्वमीदृशेऽप्यत्र ष्टोऽईछासबान्न चेत् । तवास्तां तर्हि परमार्हतेति बिरुदं नृप ॥ १ ॥”
एवं नृपस्य वदने मनसि गृहे जनपदे पुरेषु च स्थानमनाप्नुवन्ती हिंसा स्वजनकमोहपार्श्वे ययौ । मोहोऽपि चिरका - लेन दृष्ट्वाऽलक्ष्यन्नेवं प्राह - ' का त्वं सुन्दरि ' । 'मारिरस्मि तनुता ते तात मोहाप्रिया' । 'किं दीनेव ?' | 'पराजवेन' । 'स कुतः किं कथ्यते चाधुना' । 'कुमारपालेन देशान्निष्कासिता' । इति श्रुत्वा रुष्टः प्राह मोह :- 'वत्से ! मा रोदीस्त्वं, रोदयिष्यामि ते वैरिणः । इत्याश्वास्य स्वबलगर्वमकरोत् - 'त्रिभुवने स कोऽपि नास्ति देवो मानवो वा यो मदाज्ञां लुंपति' । ततो मोहनृपः स्वसैन्यं ससक । कदागमो मंत्री, अज्ञानराशिः सेनानीः, मिथ्यात्वविषयाब्रह्म कुध्यानजटाः, | हिंसाकन्यापाणिग्रहणकारापका यज्ञादिप्ररूपका द्विजाः, सर्वेऽपि चौलुक्येन सह युद्धं कृत्वा पश्चादाजग्मुः । ततो मोहो दुःखेन निःश्वसन् विललाप । तदा रागादयः पुत्रा वदन्ति स्म - 'युष्मादृशां तादर्याणां पुंष्टिट्टिमकुमारपालधर्मबुद्धयुछेदने कोऽयं खेदः । तेषु प्रायागः प्राह - "तात ! एकोऽप्यहं त्रिभुवनजयनशीलः । यतः -
Jain Education Interna 2010-05
For Private & Personal Use Only
व्याख्यान
६
॥ १४० ॥
www.jainelibrary.org