________________
ACCCCCCCCCCC
अहल्याया जारः सुरपतिरजूदात्मतनयां, प्रजानाथोऽयासीदनजत गुरोरिन्पुरवलाम् । इति प्रायः को वा न पदमपदेऽकार्यत मया, श्रमो मबाणानां क श्व जुवनोन्मादविधिषु ॥ १॥"
___ इत्युक्ते क्रोधः प्राह"श्रन्धीकरोमि जुवनं बधिरीकरोमि, धीरं सचेतनमचेतनतां नयामि ।
कृत्यं न पश्यति न येन हितं शृणोति, धीमानधीतमपि न प्रतिसंदधाति ॥ १॥" RI इत्येवं लोनदनादयोऽपि गर्जन्तो निजनुजास्फोटं कुर्वन्तः स्वशत्रवे ससैन्याय धर्मनृपाय निजजनपददत्तावकाश
चौलुक्यसिंह प्रति युयुधिरे । सोऽपि धर्मनृपस्य सदागममंत्रिदत्तबुद्ध्या कणेनाजयत् । इति नृपसाहसप्राबल्यं वीक्ष्य मुदितो धर्मजूपो निजसुतां कृपासुन्दरी तस्मै ददौ । श्रीमदर्हदेवसमदं धर्मध्यानजेदचवरिकायां नवतत्त्ववेदीप्रदीप्तानी
नावनासर्पिःप्रक्षेपेण श्रीहेमाचार्यजूदेवः सवधूकं नृपं प्रदक्षिणयामास चत्तारि मंगलमिति वेदोच्चारपूर्व । ततःहै। ददौ धर्मः स्वजामात्रे पाणिमोचनपर्वणि । सौजाग्यारोग्यदीर्घायुर्बलसौख्यान्यनेकशः ॥ १॥ | तदनु नृपः कृपायै पट्टदेवीपदं ददौ । श्रथैकदा नृपेण पूर्व पृथ्वी पर्यटता पापं कृतं तत्स्मृतं । तथाहि-दधिस्थली | 8 व्रजन् पथि तरुबायायां विश्रान्तस्तत्र मूषक रूप्यमुजा विलादाकर्षन्तं दृष्टवान् । कियतीरेप कर्षतीति यावत्पश्यति, तावतैकविंशतिर्मुजाः कर्षिताः । तपरि नृत्यं कृत्वा शयित्वा च मुजामेकामादाय बिलेऽविशत् । कुमारपालोऽचिन्तयत्
FACASSESSMES
__JainEducation inteme
1010
For Private & Personal use only
www.jainelibrary.org