SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ इवं सम्यग्विज्ञातधर्मोऽपि नृपो खोकलक्जादिना मिथ्यात्वं मोक्तुं न समीहते । यतः| कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् पुरुछेदः सतामपि ॥१॥ 18 सूरि प्रत्यूचे-"नगवन् ! नोखंघनीयाः कुलदेशधर्माः। तथा-निन्दन्तु नीतिनिपुणा इत्यादिना नाई कुलाचारत्यदू जन" । गुरुराह-“राजन् ! इदं शुभकर्माश्रितं हितवाक्यं कुःखदरिषता कुलाधिगतापि को न तस्या निवारणेऽजिलाषुकः? यावत्परप्रत्ययमात्रबुद्धिविवर्तते तावदपायमध्ये ।। मनः स्वमर्थेषु विघटनीयं न ह्याप्तवादा नजसः पतन्ति ॥१॥ कुलक्रमेण कुर्वन्ति मूढा धर्म कुबुझ्यः । विपश्चितो विनिश्चित्य स्खचित्ते च परीक्षया ॥२॥ केचिन्मूढा लोहजारवाहितुख्याः स्वकदाग्रहं न मुञ्चन्ति ते तु संसारे पुरन्ते पतन्ति । श्रतो हे माप ! धर्मः सर्वदयामूल एव प्रामाण्यमश्रुते । तस्मातान्ति परित्यज्य दयाधर्मे स्थिरीजव ॥१॥ इत्यादियुक्त्या प्रबुः प्राणातिपातविरमणं व्रतं जग्राह । ततो वर्णचतुष्के स्वस्थान्यस्य वा हेतवे यः कोऽपि जीवान हन्ता स राजघोहीति पटहमवादीत् । व्याधीनिककैवर्तकटपपासादिपट्टकाः पाटिताः । तमालाव्याणि मुक्तानि । तेषामपि निष्पापवृत्त्या निर्वाहमकारयत् । अन्यदा कुलदेवीकृतकष्टदेहं नृपं वीक्ष्य मंत्री वाग्लट्टः प्राह-स्वामिन्नात्मरक्षायै पशवो देव्यै दीयन्ते' । श्रुत्वेति राजा 'अहो निःसत्त्वो वणिग्नक्तिगृथिलो वचांसि जाषते' इत्यादि वदति स्म । 98440MANORSCOCON SAROKARANASANNAR Jain Education Internatio 0 का 5 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy