SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ संज. व्याख्यान. ॥१४ ॥ SOGGIOCCASSICAK कृता । यमुक्त श्रीवीरचरित्रेऽस्य दिग्विजयमानंश्रागंगमैन्धीमाविन्ध्यं याम्यामासिन्धु पश्चिमाम् । आतुरुष्कं च कौबेरी चौलुक्यः साधयिष्यति ॥१॥ श्रन्यदा सर्वावसरसन्नास्थितं नृपं प्रति प्रतिबोधाय श्रीहेमचन्धसूरयः समागताः। तान् वीक्ष्य नृप श्रासनं ददौ । गुरुकृतोपकारान् संस्मृत्य वन्दित्वा पप्रच-'सर्वेषु धर्मेषु कः श्रेष्ठः । गुरव बाहुः-"राजन् ! अहिंसा परमो धर्मः सर्वशास्त्रेषु विश्रुतः । यत्र जीवदया नास्ति तत्सर्वं परिवर्जयेत् ॥१॥ ध्रुवं प्राणिवधो यझे नास्ति यज्ञस्त्वहिंसकः । सर्वसत्वेष्वहिसैव धर्मयज्ञो युधिष्ठिर ॥२॥ मीमांसायांअन्धे तमसि मामः पशुनियें यजामहे । हिंसा नाम जवेर्मो न भूतो न जविष्यति ॥ १॥ जैनागमेऽपिधम्मो धम्मु त्ति जगंमि घोसए बहुविदेहिं रूवेहिं । सो ने परिस्कियको कणगं व तिहिं परिकाहिं ॥१॥ तिनि सया तेसहा दंसणनेया परुप्पर विरुष्का । न य दूसंति अहिंसं तं गिलह जह सा सयला ॥५॥ 544ॐॐॐ ॥१४॥ JainEducation Internat o_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy