________________
संज.
व्याख्यान.
॥१४
॥
SOGGIOCCASSICAK
कृता । यमुक्त श्रीवीरचरित्रेऽस्य दिग्विजयमानंश्रागंगमैन्धीमाविन्ध्यं याम्यामासिन्धु पश्चिमाम् । आतुरुष्कं च कौबेरी चौलुक्यः साधयिष्यति ॥१॥
श्रन्यदा सर्वावसरसन्नास्थितं नृपं प्रति प्रतिबोधाय श्रीहेमचन्धसूरयः समागताः। तान् वीक्ष्य नृप श्रासनं ददौ । गुरुकृतोपकारान् संस्मृत्य वन्दित्वा पप्रच-'सर्वेषु धर्मेषु कः श्रेष्ठः । गुरव बाहुः-"राजन् !
अहिंसा परमो धर्मः सर्वशास्त्रेषु विश्रुतः । यत्र जीवदया नास्ति तत्सर्वं परिवर्जयेत् ॥१॥ ध्रुवं प्राणिवधो यझे नास्ति यज्ञस्त्वहिंसकः । सर्वसत्वेष्वहिसैव धर्मयज्ञो युधिष्ठिर ॥२॥
मीमांसायांअन्धे तमसि मामः पशुनियें यजामहे । हिंसा नाम जवेर्मो न भूतो न जविष्यति ॥ १॥
जैनागमेऽपिधम्मो धम्मु त्ति जगंमि घोसए बहुविदेहिं रूवेहिं । सो ने परिस्कियको कणगं व तिहिं परिकाहिं ॥१॥ तिनि सया तेसहा दंसणनेया परुप्पर विरुष्का । न य दूसंति अहिंसं तं गिलह जह सा सयला ॥५॥
544ॐॐॐ
॥१४॥
JainEducation Internat
o_05
For Private & Personal use only
www.jainelibrary.org