SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ हिंसाविकल्पोऽप्यतिफुःखदाता, दासेरवृत्ताछिनिनाव्य सम्यक् । रागेण रोषेण विहाय हिंसां, चिपलक्ष्मी स बजार साधुः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पञ्चमस्तंने सप्तपष्टितमं व्याख्यानम् ॥ ६७ ॥ ॥ अथाष्टषष्टितमं व्याख्यानम् ॥ ६॥ II अथ कश्चिदशो नर इश्वं वदेत्-मात्सिकवागुरिकादीनामिवास्माकं कुलाचारत्वाचागसूकरादिहिंसा न केवलं पापहेतुः । किं त्वीश्वरेणायमेवावतारो दत्तः । अस्मदीयपूर्वजैराचरितं, तदाचरणे न कोऽपि दोष इति । तं प्रतीय शिक्षाकुलक्रमागतां हिंसां परित्यजति यो बुधः । कुमारपाखवज्ञयः स श्रेष्ठः श्रावकोत्तमः ॥ १॥ ____ अत्र श्लोकोक्तशातमिदम्श्रीपत्तने सिघराजे कथाशेषत्वं प्राप्ते विक्रमतो नवनवत्युत्तरैकादशशततमे वर्षे कुमारपालो राजा जज्ञे । यतःन श्रीः कुलकमायाता शासने लिखिता न च । खड्नाक्रम्य जुञ्जीत वीरनोग्या वसुंधरा ॥ १ ॥ स राजा पञ्चाशर्षवया देशान्तरघ्रमणेन निपुणां राजनीतिमस्थापयत् । दिग्विजयं कुर्वता नृपेणैकादश लदा अश्वाः, एकादश लक्षा गजेन्दाः, पञ्चाशत्सहस्रा रथाः, दिसप्ततिः सामन्ताः, अष्टादश लदाः पदातयः, इत्यादिशभिः क्रोमी PREPARATI ___JainEducation internati o n For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy