________________
स्तंन.
॥ १६॥
-
RECXX
ततःस्वर्गाधन्यजीवश्चंपायां दत्तेन्यपुत्रो वरदत्ताह्वोऽभूत् । स च वाट्यादपि विवेकी दानी दयातत्परः सम्यक्त्वं खली। सुन्दरीजीवः श्वनान्निर्गत्य नवेषु चान्त्वा वरदत्तगृहे कामुकादासीपुत्रोऽनूत् । दासीपुत्र इति नाम्ना प्रसिद्धः । स च वरदत्तं शत्रुवत्प-16, ६७ यति, तथापि तजनार्थ कथंचिद्दयां पालयति । तं धर्मिष्ठं ज्ञात्वा तुष्टः श्रेष्ठीति दयौ--'मम धर्मबान्धवोऽयं, परं कर्मतो है। नीचकुल उत्पन्नः । श्रीजैनमार्गे निश्चयतो न कुलप्राधान्यं । यतः-'न कुलं इञ्च पहाणं' इत्यादि । इति विचिन्त्य जनसमदं तं नातरं स्थापितवान् । लोकेऽपि श्रेष्ठिनातेति प्रसिधिरजूत् । सोऽपि मायया स्वं नक्तं ज्ञापयति, मनसि तु गृहस्वामी जवितुं श्रेष्ठिनं हन्तुं नानोपायान् करोति । यतः-'मुखं पद्मदलाकार' इत्यादिलक्षणः । अन्यदा विषलि-31 सानि नागवलीविटकानि शयनसमये श्रेष्ठिनो ददौ । श्रेष्ठी तु चतुर्विधाहारप्रत्याख्यानं कृतं स्मृत्वोत्रीर्षे मुक्त्वा । सुप्तः । वरदत्तः प्रातर्नमस्कारस्मरणपरो देवान्नन्तुं ययौ । श्तो वरदत्तपढ्या लब्धतत्पत्राणि गृहीत्वा गृहांगणे दासीपुत्रं दृष्ट्वा ऊचे--'देवर ! तांबूलं गृहाण' । सोऽपि स्त्रीरूपगतिककणादिमनस्कः स्त्रिया मञ्जुलवाचालापितः प्रीतस्तदनद-। यत् । सहसा जुवि पतितो मृतश्चार्तध्यानात् । मृत्वा समलिकैषा जज्ञे । तत्स्वरूपं वीदय जातनववैराग्यो निजवित्तं । सुक्षेत्र उप्त्वा स श्रेष्ठी प्रव्रज्यामग्रहीत् । सोऽहम् । एतच्चरित्रं मयोक्तं" । तदा सा समलिका प्राग्नवान् श्रुत्वा जात
R॥१६॥ जातिस्मरणा वृक्षाउत्तीर्य गुरुपादयोः पतित्वा निजं मुश्चरितं दमयामास । ततो मुनिवचनादनशनं प्रपद्य स्वर्ग जगाम । राजादयोऽहिंसादिधर्म स्वीचक्रुः । मुनिस्तु मुक्तिमगमत् ।
Jain Education Internet T
IN
0 5
For Pavte & Personal Use Only
www.jainelibrary.org