________________
UAE%A4
स्पष्टः । अत्रार्थे दासीपुत्रप्रवन्धोऽयम्al कौशांब्यां महीपालो जूपः । तस्योद्याने तृतीयज्ञानी वरदत्तपिर्नरसंघमध्ये धर्मदेशनां प्रारब्धवान् । यतः
जैनाः कुर्वन्ति हि दयां सागसि च निरागसि । समं ह्यर्चिस्तनोतीन्पुर्नृपचासवेश्मनोः ॥१॥ | इत्यादिधर्म कथयता गुरुणाऽकस्माइसितं । तदा जातविस्मयाः सन्याः प्रोचुः-"जगवन् ! हास्येन सप्ताष्टविध श्रादिगमे कर्मबन्धः प्रोक्तः । मोहजेवणां नवादृशां कथमकांमे हास्यमुत्पन्नं ?" । साधुरूचे-"नाः । शृणुत । एतां निंबस्य 81
शिखरे समलिकां पश्यत । एषा क्रोधान्मयि पादाभ्यां मारणमिवति प्राग्नववरात्” । तबुत्वा सकौतुकाः सच्यास्तस्याः || ठा माग्नवं पृच्छन्ति । साधुः समखिकायाः प्रतिबोधार्थ कथयति६] जरतखंभे श्रीपुरे धन्यः श्रेष्ठी, तस्य नार्या सुन्दरी । सा उःशीला । अन्यदोपपतिना सैवमूचे-'अद्यप्रति त्वया | मम पार्वे नागन्तव्यं, अहं त्वन्नबिनेमि' । सुन्दरी प्राह-प्रियतम मैवं ब्रूयाः । स्तोकदिनमध्ये तथा करिष्ये यथावयोजीन लविता नर्तृहननात्' । अन्यदा तया उग्धमध्ये विष नर्तृहननार्थ क्षिप्तं । नर्तुः परिवेषणार्थ तदानयनाय या
वत्सा गृहमध्ये याति, तावक्षुजंगेन दष्टा पतिता मृत्युमाप । धन्यः ससंनमो नोजनाऽधितः । हा किमेतदिति जापन् र है तां गतासुं वीक्ष्याशाततच्चरित्रः स्नेहायलपत् । सा मृत्वा सिंहोऽनवत् । तराग्येण धन्यः श्रामो दीक्षां जग्राह । श्र
न्यदा वने कायोत्सर्गे स्थितो वैराविधिवशात्तत्रागतो व्याघस्तं जघान । कपिरच्युते स्वर्गे जगाम । ध्यानस्तु तुर्ये श्वघ्ने ।
Acces
___JainEducation Interial
2010_05
For Private & Personal Use Only
www.jainelibrary.org