SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ स्तन. | ६७ ॥ १४॥ क्रोधलोजेनानेकपापवृन्दं कृत्वा तेनाप्यखिलकासः पापकर्मणैव निन्ये । एवं सार्धशितवर्षायु क्त्वात्रोत्पन्नः । परंभ व्याख्यान. मुखं विनाऽस्य माता रवां कृत्वाऽस्य देहे निहिपति । स आहारो रोमादिविप्रेण मध्ये प्रविश्य पूयरक्तादिजावं प्राप्य | निस्सरति । एवं महाकुःखेन पड्रिंशतिवर्षायुः प्रपूर्याचे नरके गन्ता । ततः सिंहत्वं, पुनराधे श्वने, ततः सरीसृपत्वं, ततो दितीयनरके, ततः पदी भूत्वा तृतीयनरके । एवमन्तराखैनवैस्तमस्तमां यावज्ज्ञेयं । ततो मत्स्यत्वं, ततः स्थलचरेषु खचरेषु च । ततश्चतुरक्षेषु । ततः पृथिव्यादिषु च । एवं चतुरशीतिलयोनिषु नूरिशो चान्त्वाऽकामनिर्जरया कर्मलाघवात्प्रतिष्ठानपुरे ज्यपुत्रो लविष्यति । तत्र साधुसंगमाद्धर्म प्राप्य सौधर्मे सुरो जविता । ततश्च्युत्वा क्रमात्सिधिमवाप्स्यति" । इति श्रीवीरेण लोढकसंबन्धः प्रोक्तः । इति निशम्य कथानकमा स्तिका, बहुचराचरजन्तुषु हिंसनम् । त्यजत तत्कृतिनो जवहिंसकं, कुरुत चित्तमहिंसकमात्मनः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पञ्चमस्तंने षट्षष्टितमं व्याख्यानम् ॥ ६६ ॥ ॥अथ सप्तषष्टितमं व्याख्यानम् ॥ ६॥ श्रथ कश्चिन्नरो हिंसामनोरथं करोति, तेन स्वयमेव मुःखी स्यादित्याह-. यदि संकल्पतो हिंसामन्यस्योपरि चिन्तयेत् । तत्पापेन निजात्मा हि पुःखावनौ च पास्यते ॥१ %A4%ASARA ॥१४॥ JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy