SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ एतदाकर्ण्य तं दिक्षुः स्वामिनिर्देशाजौतमो नृपधाम्नि जगाम । श्रथ नृपस्त्री तं गणपतिं वीक्ष्य प्राह–'नगवन् ! श्रतहै किंतं पुर्खनं युष्मदागमनं कथं जातं ?' गणेशः प्राह-'हे मृगावति ! विजोर्वाक्यात्तव सुतं अष्टुमागमनं'। तदा तयाऽन्ये सुजगाकृतिनः पुत्रा दर्शिताः । मुनीशेनोक्तं-'एतान् विना हे न ! यो जूमिगृहे उन्नोऽस्ति तं दर्शय' । तयोक्तं "नगवन् ! मुखपट्टी बन्धय क्षणमेकं प्रतीकस्व, भूमिगृह उद्घाटिते मुर्गन्धो दूरे याति" । ततस्तया तस्मिन्बुद्घाटिते alमुनीशस्तत्र गत्वा तं ददर्शITI पादांगुष्ठोष्ठनासादिकर्णहस्तादिवर्जितम् । षंढमाजन्मबाधिर्यवन्तं पुःसहवेदनम् ॥१॥ | अन्यन्तराष्टनामीनिस्तथा बाह्याजिरष्टनिः। पूतरक्तं स्रवन्तीनिर्जन्मतोऽपि पृथक् पृथक् ॥ २॥ | मूर्तिमत्पातकमिव तं खोढकाकारं वीक्ष्य प्रनुपादान्त एत्यैवं व्यजिज्ञपत्-‘स्वामिन् ! केन कर्मणा नारकमिव मुखमयं | * वेदयते । प्रनुराह-"शतघारपुरे धनपतिनृपस्य राष्ट्रकूटानिधः सेवकः पञ्चशतीग्रामेशः। स सप्तव्यसनपरो महाकरेण लोकान् पुनोति । कर्णनेत्रादिजेदेन विम्बयति । अन्यदा स्वदेहे तस्य पोमश रोगा उत्पन्नाः। यतः-सासे खासे जरे दाहे कुनिसूखे जगंदरे । हरिसे अजीरए दिछीमुझसूखे अरोथए ॥१॥ अधिवेश्रण कंडूय कन्नवेश्रण जलोअरे । कोढे माश्णो रोगा पीलयंति सरीरिणं ॥२॥ पुष्टानां उर्जनानां च पापिनां क्रूरकर्मणाम् । अनाचारप्रवृत्तानां पापं फलति तनवे ॥३॥ उ. प्रा. २५ Jain Education Inter 010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy