SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ खंज. परस्परं तदेव देवस्थानं तान्यां निणीतं । वसन्तश्रीस्तु रात्रावश्वारूढा स्वसर्वस्वं संगृह्य तत्र पारे समागता। इन्यपुत्र- व्याख्यान. ५ स्त्वित्यं दध्यौ–'नेदं गुणिनामर्ह कुलमालिन्यहेतुः नृपपुत्रीत्वात्' । इति विचार्य स्वगृह एव तस्थौ । यतः स्त्रीजातो दांभिकता नीरुकता नूयसी वणिग्जातौ ।रोषः क्षत्रियजातौ द्विजातिजातो पुनर्लोनः ॥१॥ " अथ स्त्री देवघारे स्थित्वा मध्यगतं हरिवलमाह-स्वामिन् ! देशान्तरे गम्यते, येनावयोमनोरथः फलति' । तेनापि हुंकारः संकेतं ज्ञात्वा कृतः । ततः स्त्रीवचसा वहिनिःसृतः । तुरंगारूढौ हावेव चलितौ । नृपसुता पुनः पुनस्तमालाप-18 यति । स पुनः सर्वत्रापि हुंकृतिमुत्तरे ददौ । ततः सा खिन्ना दथ्यौ-'अयं कोऽप्यन्य एव' इति चिन्तयन्त्यां तस्यामु-त द्योते जाते तदा तद्रूपादिक वीदय चिन्तार्ता 'धिग्मां' इति दध्यौ-"क्ष्यमपीष्टं विपवन्मम नष्टं । 4 यतः-निदाघे दाहातः प्रचुरतरतृष्णातरलितः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः । | तथा पंके मग्नस्तटनिकटवर्तिन्यपि यथा, न नीरं नो तीरं यमपि विनष्टं विधिवशात् ॥ १॥ | विधिपुर्जगपुष्कुलपुष्टानिष्टादिदयितसंयोगात्। नित्यं जीवन्मरणात् श्रेयस्करणं सकृन्मरणम् ॥५॥ इत्यादि नृशं पीज्यमानां तां वीदय स दध्यो–'अहो ! धिग्मां, यत इयं कैवर्तेन मया वंचिता' इति चिन्तानिवृदत्यर्थ पूर्वतुष्टसुरेण कंदर्पसमं तद्रूपं कृतं । ततो व्योमवाणी प्राह-ईदृशं पुण्याढ्यं पतिं प्राप्य किमन्यदिवसि ?' । ततः ॥ २४१ परस्परप्रीतिपरी गान्धर्वविवाहेनोदूहतुः । विशालपुर आगत्य प्रौढगृहं गृहीत्वा तस्थतुः । हरिवन उपहारादिदानेन | नृपबहुमानपात्रं बजूव । CA%ACRORS Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy