________________
कलनो धिग्नो मत्स्यजालमादाय नद्यास्तीरमागतः । तत्र मुनिमेकं वीक्ष्य गुरुक्तदेशनां शुश्राव - सुरगिरिणो गुरु जलणिहिणो किं च हुआ गंजीरं । fi aurd विसा को हिंसासमो धम्मो ॥ १ ॥
| किं ताए पढियाए पयकोमीए पलालजू खाए । जं इत्ति महाभारतेऽपि
न नायं परस्स पीमा न कायवा ॥ १ ॥
यो दद्यात्काञ्चनं मेरुं कृत्स्नां चैव वसुंधराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ॥ १ ॥ इत्यादि श्रुत्वा धर्मः स प्राह - " जगवन् ! कैवर्तकुलस्य मम रंकगृहे चक्रिनोज्यमित्र हिंसा निवृत्तिः कुस्त्याज्या" । पिराख्यत् - " अधिकं कर्तुमक्ष्मश्चेत्तर्हि प्रथमजाले पतितो मत्स्यो मोच्यः, एतदडपं नियमं गृहाण " । तं नियमं स्वीकृत्य स सरिकले गत्वा जालं चिक्षेप । तस्मिन् पीनो मीन एक श्रायातः, स मुक्तः । पुनरपि जाले स एवागतः । ततोजिज्ञानकृते कंठे कपर्दिकां बद्धा मुक्तः । नूयोऽपि स एव पतितः । एवं स्थानान्तरेऽपि सन्ध्यावधिं यावत्स एवायातः । द्दार्येन तुष्टः सुर इष्टं वरं वृणीष्वेत्युवाच । स मुदाऽवदत् - 'आपदि सपदि मां रः' । देवो वरं दत्वा तिरोऽनूत् । ततो मत्स्यवाजा जावानार्याजय तो वाह्यदेवकुलेऽस्थात् ।
इतश्च नृपसुता गवाक्षस्था कंचिद्धरिवलाह्वमिन्यपुत्रं वीक्ष्य कथंचिदुपायेन सरागमकरोत् । तयोः संकेतस्थानं देवात्
1
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org