SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ कलनो धिग्नो मत्स्यजालमादाय नद्यास्तीरमागतः । तत्र मुनिमेकं वीक्ष्य गुरुक्तदेशनां शुश्राव - सुरगिरिणो गुरु जलणिहिणो किं च हुआ गंजीरं । fi aurd विसा को हिंसासमो धम्मो ॥ १ ॥ | किं ताए पढियाए पयकोमीए पलालजू खाए । जं इत्ति महाभारतेऽपि न नायं परस्स पीमा न कायवा ॥ १ ॥ यो दद्यात्काञ्चनं मेरुं कृत्स्नां चैव वसुंधराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ॥ १ ॥ इत्यादि श्रुत्वा धर्मः स प्राह - " जगवन् ! कैवर्तकुलस्य मम रंकगृहे चक्रिनोज्यमित्र हिंसा निवृत्तिः कुस्त्याज्या" । पिराख्यत् - " अधिकं कर्तुमक्ष्मश्चेत्तर्हि प्रथमजाले पतितो मत्स्यो मोच्यः, एतदडपं नियमं गृहाण " । तं नियमं स्वीकृत्य स सरिकले गत्वा जालं चिक्षेप । तस्मिन् पीनो मीन एक श्रायातः, स मुक्तः । पुनरपि जाले स एवागतः । ततोजिज्ञानकृते कंठे कपर्दिकां बद्धा मुक्तः । नूयोऽपि स एव पतितः । एवं स्थानान्तरेऽपि सन्ध्यावधिं यावत्स एवायातः । द्दार्येन तुष्टः सुर इष्टं वरं वृणीष्वेत्युवाच । स मुदाऽवदत् - 'आपदि सपदि मां रः' । देवो वरं दत्वा तिरोऽनूत् । ततो मत्स्यवाजा जावानार्याजय तो वाह्यदेवकुलेऽस्थात् । इतश्च नृपसुता गवाक्षस्था कंचिद्धरिवलाह्वमिन्यपुत्रं वीक्ष्य कथंचिदुपायेन सरागमकरोत् । तयोः संकेतस्थानं देवात् 1 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy