________________
F
-
5
CASSESAMONECCCCCC
गृहीत्वा शून्यागारे तमजानन्त्यागत्य खट्वा तत्र गृहे दिप्ता ।दैवानेष्ठिपदोपरि पढ़यंकपादः समायातः । तस्थिरीकरणाथै । पादेषु कालिकाः जूमिं यावन्मुजरघातेन निहिताः । एकेन कीसकेन श्रेष्ठिपादो विधः । महाव्यथायां तन्मिथुनमेलापकनाराकान्तः स चिन्तयति
__ सह कलेवर खेदमचिन्तयन् स्ववशता हि पुनस्तव उर्लजा।
___घनतरं च सहिष्यसि जीव हे परवशो न च तत्र गुणोऽस्ति ते ॥१॥ मृत्योर्बिनेषि किं बाल स च जीतं न मुञ्चति । अजातं नैव गृह्णाति कुरु यत्नमजन्मनि ॥२॥
दोषजालमपहाय मानसे धारयन्ति गुणमेव सङनाः ।
दारजावमपहाय वारिधेलते सलिलमेव वारिदाः ॥३॥ PI इति स्वदोषान् जग्राह, परं तस्यै न चुकोप । ततः शुलध्यानेन मृत्वा सौधर्मस्वर्ग प्राप । ततः प्रत्यूपे स्वस्वामिमरणं, ६ ज्ञात्वा 'अहो ! इदमकार्य जातं, अदः किं करिष्ये ?' । इतश्च बलीवद श्रावश्यकाय श्रेष्ठिदर्शनाय चाययौ । ततश्च | है स्त्रिया श्रेष्ठिरुधिरेण तस्य श्रृंगे लिप्ते । पश्चाटुंबारवं हृदयतामनादिकमकरोत्–'अनेन मत्पतिर्हतः । तत्रुत्वा बहुज-||
नास्तं निनिन्ः। यतःजखमले मलपयं श्रागासे पंखियाण पयपंति। नारीण हिययमग्गे तिन्नि वि मग्गे श्रमग्गु ति॥१॥
-
-
___ JainEducation intern
010_05
For Private & Personal use only
www.jainelibrary.org