SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ F - 5 CASSESAMONECCCCCC गृहीत्वा शून्यागारे तमजानन्त्यागत्य खट्वा तत्र गृहे दिप्ता ।दैवानेष्ठिपदोपरि पढ़यंकपादः समायातः । तस्थिरीकरणाथै । पादेषु कालिकाः जूमिं यावन्मुजरघातेन निहिताः । एकेन कीसकेन श्रेष्ठिपादो विधः । महाव्यथायां तन्मिथुनमेलापकनाराकान्तः स चिन्तयति __ सह कलेवर खेदमचिन्तयन् स्ववशता हि पुनस्तव उर्लजा। ___घनतरं च सहिष्यसि जीव हे परवशो न च तत्र गुणोऽस्ति ते ॥१॥ मृत्योर्बिनेषि किं बाल स च जीतं न मुञ्चति । अजातं नैव गृह्णाति कुरु यत्नमजन्मनि ॥२॥ दोषजालमपहाय मानसे धारयन्ति गुणमेव सङनाः । दारजावमपहाय वारिधेलते सलिलमेव वारिदाः ॥३॥ PI इति स्वदोषान् जग्राह, परं तस्यै न चुकोप । ततः शुलध्यानेन मृत्वा सौधर्मस्वर्ग प्राप । ततः प्रत्यूपे स्वस्वामिमरणं, ६ ज्ञात्वा 'अहो ! इदमकार्य जातं, अदः किं करिष्ये ?' । इतश्च बलीवद श्रावश्यकाय श्रेष्ठिदर्शनाय चाययौ । ततश्च | है स्त्रिया श्रेष्ठिरुधिरेण तस्य श्रृंगे लिप्ते । पश्चाटुंबारवं हृदयतामनादिकमकरोत्–'अनेन मत्पतिर्हतः । तत्रुत्वा बहुज-|| नास्तं निनिन्ः। यतःजखमले मलपयं श्रागासे पंखियाण पयपंति। नारीण हिययमग्गे तिन्नि वि मग्गे श्रमग्गु ति॥१॥ - - ___ JainEducation intern 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy