________________
स्तन.
६४
॥१३
॥
कालकर
तथाविधं धर्म जानन् स्थावरेष्वपि निरर्थकां हिंसां न विदधीत । इति तात्पर्यार्थः । अयैतद्रतं स्तौमि
व्याख्यान__सर्वत्तेष्विदं मुख्यं सर्वज्ञैः परिजाषितम् । पालनीयं प्रयत्नेन सर्वपापापहं नरैः ॥१॥
___ कंठ्यः । अत्रार्थे जिनदासश्रामस्यायं प्रबन्धः प्राकृतमुनिपतिचरित्रानुसारेण लिख्यते-- चंपायां जिनदासः श्रायो गुरुमुखाधर्मदेशनां श्रुत्वा दर्शनमूलानि व्रतानि जग्राह । तेनैकदा बलीवर्दमेकं निर्लाउनादिषुःखतः कृपया मोचितः । यतः
दयां विना देवगुरुकमार्चास्तपांसि सर्वेन्डिययंत्रणानि ।
दानानि शास्त्राध्ययनानि सर्व सैन्यं गतखामि यथा वृथैव ॥१॥ शशकात् कुञ्जरो मेघो मेतार्यः क्रौञ्चतः शिवम् । कपोताहान्तिनाथोऽनूतु सुव्रतः षष्टियोजनीम् ॥१॥
चाणाक्येऽपिहै त्यजेऊर्म दयाहीनं क्रियाहीनं गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं नार्यां निःस्नेहान् बान्धवांस्त्यजेत् ॥१॥ HI सोऽपि ककुद्मान् श्रेष्ठिमुखान्नित्यं प्रतिक्रमणशास्त्रादिश्रवणेन देशविरतिं प्राप । अष्टम्यादिषु प्रासुकं तृणादिकं विना 5न लुंक्ते श्रेष्ठिस्वगुरुदर्शनं विना च । अन्यदा पर्वदिने श्रेष्ठी शून्यगृहेऽष्टम्यां निशि पौषधं, गृहीत्वा कायोत्सर्गे स्थितः ॥ १३५ :
श्तश्च श्रेष्ठिनार्या कुलटैककर्मा एकेन नरेण सार्धं तबून्यगृहे संकेतं चकार । रात्रावेकपर्यंकं चतुर्कोहकीलकं जारं च ।
www.jainelibrary.org
Jain Education intelmma
2010.05
For Private & Personal Use Only