SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ | यगुणं वृछमेकं बादरवायुशरीरं झेयं । ततोऽसंख्यातगुणं बादराग्निदेहपरिमाणं । ततोऽसंख्यातगुणमेकं वादरजलवपुः। ततोऽसंख्यातगुणमेकं बादरपृथ्वीकायशरीरं । ततोसंख्यातगुणमेकं बादरनिगोदशरीरं स्यात् । अत्र वादरपृथ्वीकायवपुषः सूक्ष्मता श्यं-यथा कश्चिधुवान् प्रयत्नेनाहिरणे निहितवनकमुपरि घनेन ताम्यति, परं नंगो न भवति, प्रत्यु-1 तायस्काराहिरणे प्रविशति । तफज्ररत्नं चक्रिणः स्त्री स्वहस्तेन चूर्ण कृत्वा स्वस्तिकं पूरयति । सा स्त्री निसातरके एक-M विंशतिवारान् यावन्मर्दयति, तदा केषांचिजीपीनां पीमा स्यात्, केषांचिन्न मूलतोऽपि, केषांचिन्मरणं, कैश्चिजीवैरष्टपमपि मुखं न प्राप्तमस्ति । यथा कस्मिंश्चिन्महापुरे कस्यचिद्गृहे चौरेण अव्यं बुंटितं, तघाती कश्चिकानाति, कश्चिन्मूल-3 तोऽपि न जानाति । तबसवणाद्यपक्वपृथ्वीकायेषु ज्ञेयं । समयानुसारेण स्थावरेषु जीवत्वमुच्यते पत्तंति पुप्फति फलं ददंति कालं वियाणंति तहिं दियत्थे । जाई य बुद्धी य जरा य तेसि कहं न जीवा उ हवंति ते उ ॥ १॥ ये पत्रयन्ति पत्राणि मुञ्चन्ति । पुष्प्यन्ति । फलं ददन्ति । कालं च स्वपत्रपुष्पफलनिमित्तं जानन्ति। तथा इन्जियार्थान् गीता-1 दीन ये विजानन्ति । बकुलादीनां तथादर्शनात् । तथा तेषां जातिवृधिर्जरा च। ते कथं जीवान लवन्ति । नवन्त्येवेति जावः। प्रयोगश्च-वनस्पतयो जीवाः, जातिजरावृद्ध्याद्युपेतत्वात्, मनुष्यवत् । सात्मकं जलं, नूमेः स्वाजाविकसंजवात्, दर्ड रवत् । सात्मको वह्निः, आहारेण वृद्धिदर्शनात्, वालवत् । सात्मकः पवनः, अपरप्रेरिततिर्यग्नियतदिग्गमनात्, गोवत्।। सचेतनास्तरवः, सर्वत्वगपहरणे मरणात्, गर्न ( गर्दन ) वत् । एवमागमोपपत्तियां तेषां जीवत्वं सिकं ज्ञात्वा । ततश्च CR % उ. प्रा. २४ | ___Jain Education internatio 5 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy