________________
स्तंज.
v
॥ १३७ ॥
एवं तत्त्ववृत्त्या सर्व जीवरक्षका जैना एव न तु द्विजास्तद्विपरीताः । परमार्थतस्तु नित्यश्चिद्रूपो ज्ञानात्मना व्याप्नोतीति विष्णुः इति निरुक्तेर्जिन एव विष्णुः, तङ्गक्तानां मुक्तिरेवेति निश्चयः " । इत्याद्यनेकविधोपदेशैर्ज्ञातधर्मो राजाहिंसादिव्रतं जग्राह । ततो वर्णचतुष्टये 'स्वस्यान्यस्य वा हेतुवे यः कोऽपि जीवान् हन्ता स राजप्रोही' इति पत्तने पटहमवादयत् । मात्सिकशौ निकादीनामपि निष्पापवृत्त्या निर्वाहं कारयन् दयामयत्वं व्यधात् ।
तदनु काशीदेशे बहुमीनहिंसां श्रुत्वा तन्निवारणायैकं पटं हिंसा हिंसाफलं स्वर्गनरकादिचित्रैश्चत्रितं तन्मध्ये श्रीगुरुमूर्तिः, तत्पुरः स्वमूर्तिः, एवंविधं चित्रपटं द्विकोटिस्वर्णद्दिसहस्रजात्यतुरंगादिकं प्रानृतं स्वमंत्रिहस्तैर्वाणारसीशं जयच
नृपं सप्तशतयोजनमिभुजं चत्वारिंशष्ठत गजपष्टिलक्ष्वा जित्रिंशङ्खक्षपदा तिचमूवृतं गंगायमुनातीरं विनाऽन्यत्र गन्तुं न शक्नोति तेन पंगुराजेति विरुदं वहन्तं प्रति प्रहितं । कतिचिद्दिनैर्नृपास्यं दृष्ट्वा मंत्रिनिश्चित्रपटो दर्शितः । कथितं यथा| वत्स्वरूपं - " इयमस्मदीयराजगुरुमूर्तिः, गुरुणा पुण्यपापफलमेवमादिकं प्रदर्श्यायमस्मन्नृपो ग्राहितो जीवदयाधर्मे । नृपे - णापि वादितोऽमारिपटहः सर्वत्र । प्रत्यब्दं चतुर्विंशतिशतमहिपबलिया दिष्या स्वकुलदेव्या श्रीगुरुसाहाय्येन ग्राहितम|ष्टादशदेशानां तलारकत्वं । सांप्रतमस्मन्नृपवैरिणी सा हिंसा कुत्रापि स्थानमल जमाना श्रीकाशीदेशं व्याप्नुवन्त्यस्ति, तन्निवारणाय प्रानृतहस्ता छात्र प्रहिताः स्मः” । ततस्तुष्टः काशीराजः प्राह
"युक्तं श्रीगुर्जराधीशो विवेकेन बृहस्पतिः । सर्वतो दीप्यते यस्मादीदृग् नृपः कृपामयः ॥ १ ॥ | स स्वयं कारयन्नस्ति कृपां तत्प्रेरितोऽप्यहम् । न कारयेयं यद्येनां मतिमें तर्हि कीदृशी ॥ २ ॥”
Jain Education International 2010_05
For Private & Personal Use Only
व्याख्यान.
६३
॥ १३७ ॥
www.jainelibrary.org