________________
स
-CE TEACHECRECORRECAF
इयुक्त्वा स्वदेशादिन्य आनाय्यैकलहाशीतिसहस्रमितजालानि सहस्रशश्चान्यहिंसोपकरणानि चौलुक्यमंत्रिप्रत्यहं है ज्वासितानि स्वदेशेषु चामारिपटहो दापितः । ततो दिगुणं प्रानृतं दत्वा विसृष्टाः प्रधानाः पत्तने जूपं प्रति सर्ववृत्तान्तं निवे-IPI |दितवन्तः। स्वयमपि अष्टादशलक्षवाजिषु पर्याणकादीनि प्रोउनिकान्वितान्यकारयत्। इत्यादयोऽवदातास्तच्चरित्रतो शेयाः । ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ त्रिषष्टितमं व्याख्यानम् ॥ ६३ ॥
॥अथ चतुःषष्टितमं व्याख्यानम् ॥ ६ ॥ अथ हिंसालावारितिः स्यादित्युच्यतेचतुर्धा अव्यनावाच्यां हिंसा त्याज्या हितेबुनिः। ततस्तेषां नवेदेशविरतिः प्राणिसौख्यदा ॥ १॥
व्यजावान्यां हिंसा चतुर्विधा । तत्र भव्यतो न तु जावत ईर्यासमितस्य साधोः सत्त्ववधे । जावतो न तु भव्यतोऽ-18 झारमर्दकस्य कीटबुक्ष्याङ्गारमर्दने, मन्दप्रकाशे रअमहिबुद्ध्या नतो वा । न च द्रव्यतो न च लावतो मनोवाकायैः शुद्धहस्य साधोः । व्यतो जावतश्च हिंसा हन्मीतिपरिणतस्य व्याधस्य मृगवधे। RI हिंसनं हिंसा । यदादुर्वाचकवरास्तत्त्वार्थनाष्ये-'प्रमादात्याणव्यपरोपणं हिंसा । यथा उक्तंच
"पञ्चेन्जियाणि त्रिविधं बलं च उल्लासनिःश्वासमथान्यदायुः। प्राणा दशैते जगवनिरुक्तास्तेषां वियोगीकरणं तु हिंसा ॥१॥
दक---
Jain Education Internat
_05
For Private & Personal use only
H
www.jainelibrary.org