________________
CALCERREARS
Ki पयोदपटश्चन्ने नाश्नन्ति रविममले । अस्तंगते च जुञ्जाना अहो जानोः सुसेवकाः ॥१॥"
यो नृपः पप्रच-विष्णुं विना न मुक्ति नानामित्यन्ये ब्रुवन्ति, तत्कथं ? । सूरय ऊचुः-“हे राजन् ! सत्यं, परं वैष्णवा जैनर्षय एव । यतो गीतायामर्जुनाग्रे विष्णुवाक्यंपृथिव्यामप्यहं पार्थ वायावग्नौ जलेऽप्यहन् । वनस्पतिगतश्चाहं सर्वनूतगतोऽप्यहम् ॥१॥ यो मां सर्वगतं ज्ञात्वा न च हिंसेत् कदाचन । तस्याहं न प्रणश्यामि यश्च मां न प्रणश्यति ॥२॥
___ तथा च विष्णुपुराणे पराशरः प्राहपरस्त्रीपरमव्येषु जीवहिंसासु यो मतिम् । न करोति पुमान् नूप तोष्यते तेन केशवः ॥ १॥ यस्य रागादिदोषेण न उष्टं नृप मानसम् । विशुद्धचेतसो विष्णुः स्तोष्यते तेन सर्वदा ॥२॥
तत्रैव यमकिंकरसंवादे न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपदपके। न हरति न च हन्ति किश्चिऽच्चैः स्थिरमनसं तमवेहि विष्णुजक्तम् ॥ १॥ विमलमतिरमत्सरः प्रशान्तः शुचिचरितोऽखिलसत्त्वमित्रनूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥२॥
JainEducation IntermediaNP010_05
For Private & Personal use only
www.jainelibrary.org