________________
संज.
व्याख्यान ६३
।।१३६॥
****
15255*********
धर्मः सर्वदयामूल एव प्रामाण्यमश्नुते । तस्मातान्ति परिहृत्य दयाधर्मे स्थिरीनव ॥१॥" इत्यादिवचसा जैनधर्म सत्यतया मन्यमानः पुनः प्राह-"जगवन् ! अन्ये 'जैनास्तु वेदबाह्या न नम्याः' इति कथयन्ति, तत्कथं ?" । सूरिराह-"राजन् ! वेदाः कर्ममार्गप्रवर्तकाः, वयं तु नैष्कर्म्यमार्गिणः, अतः कथं वेदप्रामाण्यं । उत्तरमीमांसायां वेदा अवेदाः, लोका अलोकाः, यज्ञा अयज्ञा इत्यादि।
अविद्या पठ्यते वेदे कर्ममार्गः पितामह । तत्कथं कर्मणो मार्ग त्वं तु मामुपदिशसि ॥१॥ रुचिप्रजापतिस्तोत्रे पुत्रवाक्यमिदम् । यदि वेदेषु जीवदयास्ति तर्हि सर्वशास्त्रशुद्धां दयां कुर्वाणाः कथं वेदबाह्याः? सर्वे वेदा न तत्कुयुः सर्वे यज्ञाश्च नारत । सर्वे तीर्थानिषेकाश्च यत्कुर्यात् प्राणिनां दया ॥१॥
अथ वेदेषु दया नास्ति तर्हि न प्रमाणं नास्तिकशास्त्रवत्" । इत्यादिगुरुवाक्याघेदोक्तमप्रमाणममन्यत । पुनरन्यदा सूरि प्राह-"जट्टारक ! अन्ये वदन्ति यजैनाः प्रत्यहं देवं सूर्य न मन्यन्ते” । तदा सूरिनिरुक्तं-राजन् ! शृणु, स्कन्दपुराणान्तर्गतरुषप्रणीतकपालमोचनस्तोत्रे"त्वया सर्वमिदं व्याप्तं ध्येयोऽसि जगतां रवे । त्वयि चास्तमिते देव श्रापो रुधिरमुच्यते ॥१॥
त्वत्करैरेव संस्पृष्टा आपो यान्ति पवित्रताम् ।" इतिप्रामाण्यामात्रौ जोजनोदकं त्यजन्तस्तत्त्वतो वयमेव मन्यामहे । अपि चोक्तं केनापि
॥
*
१३६॥
*
*
Jain Education Internal
010_05
For Private & Personal use only
www.jainelibrary.org