________________
| यदि यज्ञार्थ पशवो ब्रह्मणा स्रष्टास्तहिँ व्याघ्रादिनिर्देवाः किं न तय॑न्ते ? । अहिंसासनवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ १॥
__ पद्मपुराणेऽपि& न वेदैर्नेव दानेश्च न तपोनिन चाध्वरैः । कथंचित्सातिं यान्ति पुरुषाः प्राणिहिंसकाः ॥ १॥
सांख्यैःषटत्रिंशदंगुलायाम विंशत्यंगुल विस्तृतम् । दृढं गलनकं कार्य नूयो जीवान् विशोधयेत् ॥ १॥ त्रिंशदंगुलमानं तु विंशत्यंगुलमायतम् । तत्रं द्विगुणीकृत्य गालयित्वोदकं पिबेत् ॥५॥ तस्मिन् वस्त्रे स्थितान् जन्तून् स्थापयेऊलमध्यतः । एवं कृत्वा पिबेत्तोयं स याति परमां गतिम् ॥३॥ | इति लिंगपुराणे ।
बूतास्यतंतुगलिते ये बिन्दौ सन्ति जन्तवः । सूक्ष्मा जमरमानास्ते नैव मान्ति त्रिविष्टपे ॥१॥ | कुसुंजकुंकुमांजोवन्निचितं सूक्ष्मजन्तुनिः । तदृढेनापि वस्त्रेण शक्यं नो शोधयेऊलम् ॥२॥
श्त्युत्तरमीमांसायाम् ।
Jain Education inte de
2010_05
For Private & Personal use only
www.jainelibrary.org