SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ | यदि यज्ञार्थ पशवो ब्रह्मणा स्रष्टास्तहिँ व्याघ्रादिनिर्देवाः किं न तय॑न्ते ? । अहिंसासनवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ १॥ __ पद्मपुराणेऽपि& न वेदैर्नेव दानेश्च न तपोनिन चाध्वरैः । कथंचित्सातिं यान्ति पुरुषाः प्राणिहिंसकाः ॥ १॥ सांख्यैःषटत्रिंशदंगुलायाम विंशत्यंगुल विस्तृतम् । दृढं गलनकं कार्य नूयो जीवान् विशोधयेत् ॥ १॥ त्रिंशदंगुलमानं तु विंशत्यंगुलमायतम् । तत्रं द्विगुणीकृत्य गालयित्वोदकं पिबेत् ॥५॥ तस्मिन् वस्त्रे स्थितान् जन्तून् स्थापयेऊलमध्यतः । एवं कृत्वा पिबेत्तोयं स याति परमां गतिम् ॥३॥ | इति लिंगपुराणे । बूतास्यतंतुगलिते ये बिन्दौ सन्ति जन्तवः । सूक्ष्मा जमरमानास्ते नैव मान्ति त्रिविष्टपे ॥१॥ | कुसुंजकुंकुमांजोवन्निचितं सूक्ष्मजन्तुनिः । तदृढेनापि वस्त्रेण शक्यं नो शोधयेऊलम् ॥२॥ श्त्युत्तरमीमांसायाम् । Jain Education inte de 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy