________________
व्याख्यान
६३
॥१३५॥
कककककककककर
गृह प्रियापुत्रपदातिवान्धवाः पुराकरग्रामनरेन्प्रसंपदः ।
जवन्ति जीवस्य पदे पदे परं बुधार्चिता तत्वरुचिर्न निर्मला ॥ २॥" राजाह-"स्वामिन् ! प्रत्यहं मत्प्रतिबोधनाय सदसि समागन्तव्यं, येनानेकविप्रादिप्रणीतपदनिरासेन मम सम्यग्धबुद्धिः स्यात्" । ततः प्रत्यहं विप्रादिभिः सह वादं स्याहादस्थापनं च सूरयश्चक्रुः ।
एकदा सजायां नृपेण पृष्टं-'सर्वधर्मेषु मध्ये कः श्रेष्ठः ?' । सूरिराह-"नोजराजाने सरस्वतीदत्तश्लोकः सर्वदर्शनसंवादेन प्रोक्तश्चश्रोतव्यः सौगतो धर्मः कर्तव्यः पुनरार्हतः । वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः ॥ १॥'
___ राजा पुनः प्राहश्रोषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युधितिं पुनः ॥१॥ इत्यादिवेदोक्तहिंसां धर्मत्वे केचिन्मन्यन्ते तत्कथं ?” । सूरिराह–“राजन् ! न तत्सत्यं, यतः स्कन्दपुराणेऽष्टपञ्चाशत्तमेऽध्यायेवृक्षां श्वित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नौ तिलाज्यादि चित्रं वर्गोऽनिखष्यते॥१॥ यज्ञार्थ पशवः स्रष्टा यदीति वदति स्मृतिः । तन्मांसमश्नतः स्मार्ता वारयन्ति न किं नृपान् ॥२॥
॥३५॥
__JainEducation Internatio
2010_05
For Private & Personal use only
www.jainelibrary.org