SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ नुत्पत्तिः । अत्रोच्यते-मुख्यतया प्राणातिपात एव प्रत्याख्यातो न वधादयः, परमार्थतस्तेऽपि प्रत्याख्याता एव इष्ट-2 व्याः, प्राणातिपातहेतुत्वात् तेषां । यद्येवं तर्हि तत्करणे व्रतन्नंग एव नातिचारः, नियमस्यापालनात् । नैवं, विविधं हि । व्रतं, अन्तवृत्त्या बहिवृत्त्या च । तत्र यदा कोपाद्यावेशापधादौ प्रवर्तते तदा दया शून्यानग्नमन्तवृत्त्या व्रतं, स्वायुर्वलीय-|| स्वादिना त्वमृते जन्ती बहिर्वृत्त्या पालितं, ततो नंगानंगरूपोऽतिचारः । यत उक्तं-'न मारयामीति कृतव्रतस्य विनैव 81 मृत्युं क इहातिचारः ?' । इत्याशंक्योत्तरमाह-"निगद्यते यः कुपितो वधादीन करोत्यसौ स्यान्नियमानपेक्षः ॥ १॥ मृत्योरजावान्नियमोऽस्ति तस्य कोपाहयाहीनतया तु जग्नः । देशस्य नंगादनुपालनाच्च पूज्या अतीचारमुदाहरन्ति ॥२॥" श्रमी अतिचारा यथा न भवन्ति तथा प्रवर्तितव्यमित्यर्थः । एतद्तपालनविषये कुमारनृपवर्णनम्IPI श्रीहेमचन्प्रसूरयो महोत्सवेनोदयनमंत्रिणा पत्तने प्रवेशिताः। ततः कदाचित्सूरिनिरूचे-“मंत्रिन् ! त्वं पं रहो याः-अद्य त्वया नव्यराझीगृहे नैव स्वप्तव्यं, रात्रौ सोपसर्गत्वात् । केनोक्तमिति पृच्छेच्चेत्तदाऽत्याग्रहे मन्नाम वाच्यं” । | ततो मंत्रिवचसा राज्ञा तथा कृतं । निशि विद्युत्पातागृहे दग्धे राइयां च मृतायां चमत्कृतो राजा सूरीनाकारयामास सदसि । सूरीन् दृष्ट्वासनं मुक्त्वा नत्वोवाच-"जगवन्नहं निजास्यमपि दर्शयितुं नालं नवतां । तदा स्तंजतीधै रक्षितः । अत्रापि जीवितदानं दत्तं । अतो माज्यं गृहीत्वा मामनृणीकुरुताम्" । सूरिरुवाच-"राजन् ! निःसंगानां कि राज्येन ? कृतज्ञत्वेन चेलप त्वं प्रत्युपचिकीर्षसि । आत्मनीने तदा जैनधर्मे धेहि निजं मनः ॥ १॥ AUGRASSES ___JainEducation international201005 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy