SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ RRC- R ६३ ॥१३॥ नजश्च । तत्र संकल्पान्मारयाम्येनमिति मनःसंकटपरूपाद्यो जायते तस्मादही निवृत्तो न वारंलजात् , कृष्याद्यारंजे व्याख्यान. त्रसघातत्वात् , अन्यथा देहस्वजननिर्वाहाद्यनावात् । एवं पुनरर्धे गतं । जाताः पञ्च विंशोपकाः । संकटपजोऽपि विधासापराधो निरपराधश्च । तत्र निरपराधान्निवृत्तिः । सापराधे तु गुरुलाघवचिन्तनं यत्रा गुरुरपराधो लघुर्वेति । एवं पुन-8 रर्धे गते साधौ धौ विंशोपको जाती । निरपराधवधोऽपि विधा-सापेक्षो निरपेक्षश्च । तत्र निरपेक्षानिवृत्तिः, न तु | सापेक्षात् । निरपराधेऽपि वाह्यमानमहिपहयादौ पागदिप्रमत्तपुत्रादौ च सापेक्षतया वधवन्धनादिकरणात् । ततः पुनर-2 धै गते सपादो विंशोपकः स्थितः श्रावकस्य जीवदया । एवंविधं श्रावकस्य प्रायः प्रश्रमाणुव्रतं । एतद्वतस्य पञ्चातिचारा हेयास्त उच्यन्तेक्रोधाहन्धश्वविछेदोऽधिकनाराधिरोपणम् । प्रहारोऽन्नादिरोधश्चाहिंसायाः परिकीर्तिताः ॥१॥ बन्धो रज्यादिना गोमनुष्यादीनां नियंत्रणं, स्वपुत्रादीनामपि विनयग्रहणार्थ क्रियते । अतः क्रोधात्प्रवलकषायाद्यो ? वधः स प्रथमोऽतिचारः । उविः शरीरत्वचा, तस्याश्वेदः कर्णादिकर्तनं, क्रोधादित्यनुवर्तते, स वितीयोऽतिचारः । अधिकस्य वोढुमशक्यस्य गोकर जरासनमनुष्यादेः स्कन्धे पृष्ठे जारस्यारोपणं लोनाघा क्रोधात् स तृतीयोऽतिचारः। | प्रहारो वधः सगुमादिना निर्दयतामनं क्रोधादिना चेति चतुर्थोऽतिचारः । अन्नादिरोधो लक्तपानव्यवच्छेदः क्रोधादेर्वे-11॥१३॥ ति पञ्चमोऽतिचारः। श्राह-केडमी वधादयोऽतिचाराः, तेषामनंगीकृतत्वेन मालिन्याजावात् , अंगीकृतविरतेश्चाखंमितत्वात् अतिचारा AC%ERE Jain Education Internal 1010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy