SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीकुमारधरणीनृतः कथं कथ्यतेऽत्र महिमा प्रमातिगः । यः कृपावतमिहाश्रितः स्वयं तन्मयं च निखिलं जगट्यधात् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पञ्चमस्तंने विषष्टितमं व्याख्यानम् ॥ ६ ॥ -onDociao ॥अथ त्रिषष्टितमं व्याख्यानम् ॥ ३ ॥ श्रथ गृहिणां मुनिन्यः सपादविंशोपकजागेन जीवदया स्यात्तदुच्यते श्रायव्रते गृहस्थानां सहपादा विंशोपका । दया निदर्शिता पूज्यैर्नाधिका तु प्रकाशिता ॥१॥ | स्पष्टः । नवरं सपादविंशोपकदया तु इत्थं स्यात् । यत उक्तं प्राचीनसूरीः"थूला सुटुमा जीवा संकप्पारंज नवे ऽविहा। सावराह निरवराहा साविका चेव निरविका ॥१॥" प्राणिवधो विविधः स्थूलसूक्ष्मजीवाच्यां । तत्र स्थूलास्त्रसाः सूक्ष्माश्चात्रैकेन्धियादयः पृथिव्यादयः पञ्च, न तु सूक्ष्मनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां वधानावात् , स्वयमायुःक्ष्येणैव मरणात् । तेषामविरतिबन्धः, न तु हिंसाजन्यबन्धः । अत्र साधूनां विविधादपि वधान्निवृत्तत्वाविंशतिविंशोपका दया । गृहस्थानां स्थूलजीववधान्निवृत्तिः, न तु सूदमेन्यः पृथ्वीजलादिषु सततमारंजिणां । इति दशविंशोपकरूपमधं गतं । स्थूलपाणिवधोऽपि विधा-संकपज श्रारं _JainEducation intemN 010 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy