SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ स्तंज. ना म्रियन्ते मिष्टतोयेन पूतराः क्षारसंजवाः । दारतोयेन मिष्टाश्च न कुर्यात्संकरं ततः ॥ ५॥ व्याख्यान. इति पुराणोक्तश्लोकपत्रिहस्ताः स्वाप्तजनाः सर्वत्र स्थाने स्थाने देशे देशे पुरे पुरे ग्रामे ग्रामे प्रहिताः जीवदया॥१३३॥ निमित्तं । ततो नृपः किं कोऽपि कुत्रापि जन्तून् हिनस्ति न वेति ज्ञातुं विष्वक् प्रचन्नचरान् प्रेषीत् । ते चाजनं सर्वत्र | ज्रमन्तः कस्मिंश्चिद्रामे महेश्वरं वणिज वेणीतो नार्याकर्षिता हस्ते मुक्तां यूकामेकां व्यापाद्यमानं दृष्टवन्तः। ततस्तैश्चरैः स श्रेष्ठी यूकासहितः पत्तने नीतो राज्ञोऽग्रे । राजाह-रे मुष्टचेष्टित ! किमिदं दुष्कर्म कृतं?' । श्रेष्ठी प्राह-एषा, मन्मूर्ध्नि मार्ग कृत्वा रक्तं पिबतीत्यन्यायेन हता' । राजाह-"रे मुष्ट ! जीवानां स्थानत्रष्टकरणात्त्वमेवान्यायी । यदि जन्तुहत्यातो न बिलेषि तर्हि मदाझालोपादपि न" इति तर्जितः। ततः स्वजीवनिका याचमानो नृपेणोक्तः-"त्वं गृहसर्वस्वं व्ययीकृत्य यूकापापप्रायश्चित्ते यूकाविहारं कारय । यथा तं दृष्ट्वा न कोऽपि जीववधमाचरति" । तेन । तथा स्वीकृतं । श्रमारिकरणं तस्य वर्यते किमतः परम् । द्यूतेऽपि कोऽपि यन्नोचे मारिरित्यदरम्यम् ॥ १॥ ततो नृपेण सप्त व्यसनानि हिंसाकारणानि ज्ञात्वा पटहोदूघोषणपूर्व मृन्मयानि नृरूपाणि मषीलिप्तमुखानि सप्तापि| व्यसनानि नामांकितानि कृत्वा रासजमारोप्य काहलादिवादनपूर्व चतुरशीतिचतुष्पयन्त्रमणयष्टिमुट्यादितामनपूर्व नान्निजान्यदेशाच्च निरवासयत् । इत्यादिवदव उदन्ता जिनमंडनकृतादस्य चरित्रतो ज्ञेयाः। _JainEducation Internandha"2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy