SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ % - | आदिमेऽस्मिन् विनागेऽग्रिमस्तम्ञपट्वात्मके नवतिर्व्याख्यानानामस्ति । तत्र प्रथमस्तम्लचतुष्के केवलः सम्यक्त्वख-2 मोऽधिकृतो धर्मस्य मोक्षस्य चकान्तिककारणत्वात् । तत्र तावद्न्यारम्ने मङ्गलं कृत्वा मङ्गलकरणस्यावश्यकता सयुक्ति प्रतिपादिता । तदनन्तरमादिम व्याख्याने श्रीजिनेश्वरस्य चतुस्त्रिंशदतिशया वर्णिताः । ततो वितीयादिषु त्रिषु व्याख्यानेषु सम्यक्त्वस्य नेदनिरूपणं कृतं, प्रतिव्याख्यानं च कथानकसहितमेव दत्तं । पञ्चमात्सप्तपञ्चाशत्तमं व्याख्यानं यावत्सम्यवत्वस्य सप्तपटेर्नेदानां व्याख्या कृता एकपष्टिदृष्टान्तदर्शनपूर्वकं । तदित्यम्सम्यक्त्वजेदाः व्याख्यानसंख्या दृष्टान्ताङ्कः सम्यक्त्वजेदाः व्याख्यानसंख्या दृष्टान्ताङ्क: श्रयाः ५ जूषणानि ३ लिङ्गानि ५ लक्षणानि १० विनयाः ६ यतना ३ शुद्धयः ६ यागाराः ५ दूषणानि ६ लावनाः प्रजावकाः ६ स्थानानि ع 5-4%95%-54-55250 ع maenne م -SER--REGARDSC06UARY Puror orm م م س ततश्चरमं व्याख्यानचतुष्कं सम्यक्त्वस्यान्यजेदादिनिरूपणार्थमेव । तद्यथा-प्रश्रमव्याख्यानत्रये रोचककारकदीप -053 Jain Education IntemandV 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy