SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ उपदेश प्रासाद. ॥३॥ काख्यं सम्यक्त्वनेदत्रिकं कथा त्रितयसहितं चरमे चैकषष्टितमे व्याख्याने सम्यक्त्ववस्तुस्वरूपं प्ररूपितमस्ति । एवं चात्रै कषष्टिर्व्याख्यानानि सप्तषष्टिश्च कथानकानि वर्तन्ते । तेषु सम्यक्त्वस्वरूपनेदादिप्ररूपके श्रादिमा न्तिमव्याख्यान चतुष्के एकाग्र चित्तेन वाचनीये स्तः । सम्यक्त्वषट्स्थान विषयकपञ्चपञ्चाशत्तमादिव्याख्यान त्रिके गौतमा दिगणधत्रयकथास्तत्वरसिकानां तत्त्वज्ञानप्रदाः सन्ति । सप्तमव्याख्यानस्थजमा विकयैकोनविंशतितमस्थ द्वितीय निह्नवकथा च बोधप्रदे स्तः । अष्टप्रभावकाधिकारगतद्वादशव्याख्यानस्थत्रयोदशकथानकानि काकजंघकोकाशयोश्च कथे कथारसिकानां रसप्रदा एव वर्त्तन्ते । चतुर्थस्तम्नप्रान्तेऽत्र प्रथमः खंरुः सम्यक्त्वनामा संपूर्णः । द्वितीयस्य तं दशकमध्ये श्रादिस्तंनघयं पश्ञ्चमषष्ठनामकमत्र विभागेऽन्तर्गतं । तत्र पञ्चमे स्तम्ने घाषष्टितमाच्चतुःसप्ततितमध्य ख्यानं यावत्रयोदशव्याख्यानात्मके प्राणातिपात विरमण नामकं प्रथममणुव्रतमेव विस्तृतं । पञ्चसप्ततितमादाराज्य नवतितमव्याख्यानं यावत् षोरुशव्याख्यानात्मके षष्ठे स्तम्ने च द्वितीयं तृतीयं चेति श्रणुव्रतत्र्यं संपूर्ण विवृतं चतुर्थाणुव्रतं च सामान्यतः प्ररूपितं, विशेषतस्तु सप्तमस्तम्नादौ व्याख्यातमिति । प्रतिव्रतमत्र स्पष्टतरं स्पष्टितं सरलया जापयेति वाचकवर्गोऽहनैवायासेन सुङ्गः स्यादिति निर्विवादं । किं बहुना ? अधोलिखितसविस्तर विषयानुक्रमवाचनेन समग्रग्रन्थ वाचने जाता जिलाषा धर्ममर्मर सिका जन्या धर्मतत्त्वं ज्ञात्वा तदाराधनतत्परा नूयासुरित्याशीः पूर्वकं विज्ञप्यते संसदधिकारिजिः । ॐ ॥ ३॥ स्मशुद्धिविषये कृतेऽपि यत्ले स्याच्चेत्स्खलनं मतिमान्द्याद्दृष्टिदोपाधा तत्काम्यन्तु सहृदयास्तत्त्वपयग्राहिणो विधधाजराजहंसाः, बोधयन्तु चास्मान् प्रमादस्थानानि कृपया, येन जूयस्तत्सावधाना जवाम इति प्रार्थना ॥ श्रीजैनधर्मप्रसारकसभा. भावनगर. संवत् १९७१ Jain Education Internate 10_05 For Private & Personal Use Only प्रस्तावना. www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy