________________
प्रस्तावना.
CLICKM
उपदेश- पानुवादमुषणेन सर्वजनोपकारं कृतपूर्विणोऽपि वयमेतन्मूलग्रन्थमुभापणे सोत्साहाः संजाताः।। प्रासाद.
18| यद्यप्यस्य ग्रन्थस्यान्यमुनिकृतटबासहितत्वादन्यस्माघा कुतोऽपि कारणादशुम्घतरत्वान्मुापणे चिरं शिथिखादराः
स्थितवन्तो वयं, तथाप्यस्यातीवोपयुक्ततां जानाना गुणगुळ वेष्या लानश्रीनाम्न्याः साध्व्याः प्रयासप्रेरणान्यामु-| ॥२॥
साहितास्तदापितेनैव राजनगर (अमदावाद ) निवासिन्या आधारसंज्ञकायाः श्राविकाया अव्यसाहाय्येनाग्रिमस्तम्ल
पट्टमुत्रापणाय प्रेसकापीकार्य संसबास्त्रिणा जेगलालशर्मणा प्रारम्जितवन्तः, तदनन्तरमेतत्प्रेसकापी विलोकने कृतदहायानां दयासागराणां श्रीमदानन्दसागराह्वानां पन्यासपदालतानामुपदेशेनाखिलग्रन्थमुप्रापणे कृतनिश्चयाः स्मः। MT संस्कृतलाषादोषवाहुट्येऽस्मिन् ग्रन्थे सन्धिविनक्त्यादिदूषणानि निःशकं शोधितानि गद्यात्मके लेखे, दोषग्रस्ते पद्यात्मके च वन्दोऽनुवृत्त्या क्वचिदट्पदोषा एव शोधिताः, क्वचिवर्णन्यूनाधिक्यं कृतं, क्वचिन्नोकोक्तलावार्थानुसारेण पादोअपि परावर्तितः, क्वचिन्मूलकारपागे दोषयुक्त एव लिखित्वाऽन्यो निर्दोषः पाठः पागन्तररूपेणैव जिन्नो लिखितः, क्वचिच्च दोषासक्तोऽपि यथातथमेव लिखितो न काचिदपिशुद्धिर्विहिता । किं बहुना? सर्वथा कर्तुः प्रयासगौरवं गीर्वाण-13 जापाइपाठकवृन्दस्य ग्रन्थलापनानुकूट्यं च मनसि निधाय समपक्षपातयाबुझ्या यथायोपशमं शुद्धिविषये प्रयासः कृतः।।।
अस्मिन् ग्रन्ये मुख्यास्त्रयः खएकाः सन्ति-सम्यक्त्वखएको देशविरतिखएमः सर्वविरतिखएमश्चेति । तत्र प्रथमखएमः प्रथमस्तंनचतुष्टयरूपो द्वितीयश्चतुर्दशस्तम्नपर्यन्तश्चतुर्विंशतितमस्तम्लपर्यवसानश्च तृतीयः । त्रयोऽपि खएमाः सविस्तृततरा इत्येतद्यथास्थानं दर्शयिष्यामः।
UR-55
ARKESA---
Jain Education Inter
2 010_05
For Private & Personal use only
www.jainelibrary.org