SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter वन्तः ? कति वर्षाणि च दीक्षापर्यायं पालयित्वा कं कं देशसंघादिकं पादरजोवचनामृतैस्तर्पितवन्तः ? इत्याद्येतच्चरितजिज्ञासवोऽपि वयमतृष्टा एवाद्यापि । जव्यजीव परमोपकारिणामेषां गुणकीर्त्तनेनापि प्रत्युपकर्तुमसमर्था वयं तत्कृतग्रन्थो - पदेशश्रवणमननादिना फलेग्रहिणो नवेम चेदेतावतैवात्मानमनृणं मन्येमहि । पूज्यानामेषां सिद्धान्तविषये कीदृग्ज्ञानमञ्जुतमभूदिति तत्कृतिमवलोक्य विचिन्तयन्तो वयं न पारयामः पारं प्राप्तुं यतः सर्व श्रौपदेशिक विषयाः सूत्रानुसारत | एव विविधसूत्रसाक्षिपूर्वकं संदृब्धा विलोक्यन्ते । रसालङ्कारवर्णनादेरभूमेरप्यस्याः कृतेर्वाचने उत्तरोत्तरमधिकाधिक श्रानन्दोऽनुभूयत एव वाचकवर्गैर्धर्मर सिकैरिति सुस्पष्टं प्रतिजाति, यतः प्रत्युपदेशविषयमागमोक्तकथानकेन संक्षिप्तेन सुघटितेन दृढीकरणाय काचिदचिन्त्यशक्तिर्नियोजिता ग्रन्थनियोक्तृनिः । ग्रन्थेऽत्र प्रतिस्तम्न प्रायेण पञ्चदशव्याख्यानोपेतत्वादेकव्याख्यानाधिक्याच्चैकषष्टयुत्तरं शतत्रयं व्याख्यानानां विद्यते, | तेन प्रतिदिन मेकैकव्याख्याने व्याख्याते संवत्सरेणैष ग्रन्थो व्याख्यायते व्याख्यातृ निर्मुनिवरैरित्याकूतं ग्रन्थकर्तृणामनुमीयते । प्रतिव्याख्यानं चैकधा दिमूलश्लोकसन्दर्भेणोपदेश्यं वस्तुपदिश्य उपदेश संग्रहाख्यायां स्वोपज्ञतट्टीकायां तं तं विषयं सशास्त्रसादिकं विविच्य संक्षिप्तेन प्रायो मूलश्लोकोक्तेन कथानकेन स स विषयो दृढीकृतः । कथानकेष्वप्यन्यकविकृतैहि| कपारमार्थिकनी ति विषय कसुजापितश्लोकाः प्रसङ्गोपयुक्तत्वेन प्रसञ्जिताः । प्रतिव्याख्यानान्ते च स्वकृत श्लोकेना खिलव्याख्यानरहस्यप्रदर्शनपुरस्सरं नव्यजीवानुद्दिश्योपदेशः कृतः । सर्वत्र स्वकृतौ गीर्वाणभाषा जापिता सरला, येन सामान्यसंस्कृतज्ञानवान् सर्वः कोऽपि पठनपाठने स्वस्पप्रयासेनैव समर्थो जवति । श्रत एवास्य ग्रन्थस्य समग्रस्य गुर्जरजा 2010 05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy