SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 15%- प्रस्थावना उपदेशप्रासाद. 5- S DUSSESSO मनोवाकाययोगानां शुधिर्या विह गयते । स एव मएमपो धार्यः असत्प्रवृत्तिवारकः ॥ ५॥ गवाक्षादीनि वस्तूनि युज्यन्ते यानि मन्दिरे। नातिचारव्रतान्येव यानि शास्त्रपाठकः ॥ ६ ॥ सप्तशतनयासकं स्याहादद्योतकं वचः । तदेव शिखरं चात्र निर्मलं युतिमन्महत् ॥ ७॥ रत्नत्रयस्तवारम्नः कुम्नः संदृश्यते महान् । अनन्ताव्ययसम्पत्तिः शिवस्तुतिलजा स्मृता ॥७॥ शुद्धाशये गर्भगृहे प्रतिष्ठः, चिपमूर्तिः स्फुटशं प्रदोऽस्तु । खाप्तः स्वयंचूर्जुवनाधिनाथः, सौजाग्यलक्ष्मीप्सितदोऽन्वहं सः ॥ ए॥" इत्यादि । ग्रन्थस्यास्य प्रणेतारो विजयसौलाग्यसूरिवराणामन्तेवासिनो विजयलक्ष्मीसूरीश्वराः संवत् १७५३ संवत्सरेऽमुं अन्य संपूर्ण रचितवन्त इति प्रशस्तिखेखतो निश्चीयते तेषां सत्तासमयः । तथाहि| "श्रीमद्विजयसौजाग्यसूरयो गुणनूरयः । ऐक्यकोटिनमस्कारध्यायका गुरवः स्तुताः ॥३॥ | श्रीविजयादिलक्ष्मीसूरिणा तहिनेयेन हि । वर्णन्यासीकृतो प्रन्यो दृष्टादरानुसारतः ॥ ४॥" "गुणगतिवसुशशि (२०४३ ) वर्षे कार्तिकमासे समुज्ज्वले पहे। गुरुपूर्णायां समजनि सफलो यत्नः सुपञ्चम्याम् ॥ ६ ॥" इत्यादि।किं तु पूज्यपादा इमे काँस्कान् मन्यानन्यान् प्रश्रितवन्तः ? जन्मना का भूमि को पितरौ कं च वंशं पावित UCCCCCCCC __Jain Education inter 2 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy