________________
24NEPAECE
ACCORRECORRENAME%%
|| प्रथमावृतिगत प्रस्तावना ||
विदांकुर्वन्तु धर्मतत्त्वरसिकाः सजनाः। इह खलु जैनधर्मतत्त्वनिरूपकाः सहस्रशो ग्रन्या वरीवर्तन्ते । तत्राप्यौपदेशिका ग्रन्था उपदेशमाला-उपदेशामृतकुलक-उपदेशपञ्चाशिका-उपदेशसप्ततिका-उपदेशचिन्तामणि-उपदेशकन्दली-उपदेशकल्पद्रुम-उपदेशतरङ्गिणी-उपदेशपद-उपदेशरत्नाकरादयो बहुतराः प्रसिघा अप्रसिधाश्च दरीदृश्यन्ते । तेन्यः सर्वेन्यो विस्तरतरोऽयमुपदेशप्रासादनामा ग्रन्थो विंशतिसहस्रादधिकश्लोकप्रमाणश्चतुर्विशतिस्तम्नसङ्कलितो जैनधर्मतत्त्वबाहुट्यनिरूपको विजयते । ग्रन्थेऽस्मिन् प्रायेण संदेपेण सर्वेषां धर्मतत्त्वानां निरूपणं निरूपितं निरूपकनिपुणैर्ग्रन्थकारः । औपदेशिकस्यास्य ग्रन्थस्य प्रासादसंज्ञा केन प्रकारेणान्वर्थेति ग्रन्थकृतिरेव मूलग्रन्थे ग्रथितं स्तम्लगवाक्षधारतोरणादिसर्वतदवयवनिदर्शनपुरस्सरं चरमस्तम्नप्रान्ते श्रीसिघाचलस्थादिनाथ
"अत्रोपदेशप्रासादे अष्टौ बुद्धिगुणाः स्तुताः। सोपानसदृशा झेयाः शास्त्रमार्गप्रदर्शकाः ॥१॥ विकथावर्जनं शश्वत् सप्रनेदं च वर्णनम् । प्रारं तदेव विज्ञेयं प्रवेशने हितावहम् ॥ २॥ . अनुयोगाश्चतुर्नेदास्तदाख्यानं हि तोरणम् । विचित्ररचनायुक्तं ध्यातव्यं शास्त्रसद्मनि ॥ ३॥ विहिनेदेविजक्तानि कादशधा व्रतान्यथ । चतुर्विशतिकानि स्युस्तेऽत्र स्तम्ना उदाहृताः ॥४॥
+
SAGA
४
उ. प्रा.२ Jain Education Inter
IM2010_05
For Private & Personal use only
www.jainelibrary.org