________________
तोऽपि सर्वविरतिं नांगीकुरुते । पमपि कायान्मोचयति साधुः। श्रावस्तु पयां मोचनेऽशक्तो ज्येष्ठमेकं त्रसकायं मुञ्चति- व्याख्यान. पालयतीत्यर्थः। साधुरेकमोचनेनापि कृतार्थमात्मानं मन्यते । यथा च तस्य वणिजो न शेषपञ्चपुत्रवधानुज्ञा, एवं साधो-2 रपि न शेषवधानुमतिः । किं तु यदेव व्रतं गृहीत्वा यानेव स्थूलसत्त्वान् संकटपवधनिवृत्तो रक्षति श्राधः, तन्निमित्तः कुशलानुबन्ध एवेत्यर्थः । तथा त्रसा दीजियादय उच्यन्ते । सायुर्यदा दीर्ण स्यात्रसकायस्थितिश्च वीणा स्यात्, सा|
च जघन्येनान्तर्मुहूत, उत्कृष्टतः सातिरेकसहस्रध्यसागरमाना, ततस्ते त्रसायुस्त्यजन्ति, अन्यान्यपि त्रससहचरकर्माणि तत्यक्त्वा स्थावरत्वेन प्रत्यायान्ति । यदा स्थावरायुष्कमपि दीणं स्यात्तथा स्थावरकायस्थितिश्च सा जघन्येनान्तर्मुहूर्तमुत्कृ
टतोऽनन्तकालमसंख्येयाः पुजलपरावर्ताः । ततः कायस्थितेरजावात्सामर्थ्यात्रसत्वेन प्रत्यायान्ति । ते त्रसप्रत्येकादिक-12 ममुक्ताः। तेपामुत्कृष्टतो जवस्थित्यपेक्ष्या त्रयस्त्रिंशत्सागरायुष्कनावात् । अतः स्थावरेन्योऽन्ये एव त्रसाः । तेषां है श्राधेन निवृत्तिरेव कृता, न तु स्थावराणां । नागरिकदृष्टान्तोऽप्ययुक्तः, यो हि नागरधमैरुपेतः स बहिःस्थोऽपि नागरिक एव । सर्वथा नगरधर्मत्यागे तु तत्त्वमेवेति नोपपद्यते स चान्य एवेति । तथा च त्रसत्वत्यागाद्यदा स्थावरत्वं प्राप्तस्तदान्य एवायमिति। तं कारणेन नतो न व्रतत्नंगः। अतस्त्वत्पदोऽयुक्तः।इति प्रसंगात् प्रोक्तं, विशेषतः सुअगडांगदीपिकातो झेयम्।
अर्थतन्तं मुख्यनंगेन स्वीकृतं कुमारपालेन । तदधिकारोऽयम्
पत्तने सजायां श्रीहेमचन्त्राचार्यैः प्रोक्तं"धर्मो जीवदयातुल्यो न क्वापि जगतीतले । तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥१॥
॥१३
॥
Jain Education inted
2010_05
For Private & Personal use only
www.jainelibrary.org