SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ - - - | अस्य प्रतिविधानमिदं-गुरुराह-कोऽयं व्यामोहो जवतां । मुष्प्राणीततरोऽयं पदः । यथा श्राः साधोः पुर इद-14 मुक्तं न खलु वयंमनगारितां गृहीतुं शक्नुमः । वयं निरपराधसकायवधप्रत्याख्यानं पालयामः। त एवं व्यवस्था स्था. पयन्ति, राजाद्यन्नियोगेन त्रसं नतोऽपि न व्रतत्नंगः । कथमिति चेत् । जावार्थस्तु कथानकेन गम्यः। तच्चेदम्| रत्नपुरे रलशेखरराज्ञा स्वान्तःपुरादिस्त्रीणां नागरिकाणां स्वैरं क्रीमारूपः कौमुदीमहोत्सवोऽनल्लातः 'पुरुषेण न केनापि || नगरमध्ये स्थेयं' इत्युद्घोषणा कारिता । नृपादयो नराः सर्वेऽप्युद्याने सायं जग्मुः । इतश्चैकस्य वणिजः षट् पुत्राः क्रयविक्रया दिव्यग्राः पुरमध्य एव तस्थुः । स्थगितानि गोपुराणि । ततो निष्क्रान्ते महे राझारकाणामुक्तं-'पश्यत नगरे कोऽपि नरोऽस्ति न वेति' । तैर्विलोकयन्निः पटू पुत्रास्ते दृष्टाः । रजवादिना बद्धा राज्ञोऽने निहिताः । राज्ञा कुपितेन | पलामपि वधः समादिष्टः । यतः18| श्राझानंगो नरेन्डाणां गुरूणां मानमर्दनम् । मर्मवाक्यं च लोकानामशस्त्रवध उच्यते ॥१॥ 1 ततस्तत्सिता शोकाकुलो राजानं विज्ञपयति स्म-"देव ! मा कृथाः कुलक्ष्यमस्माकं, सर्वधनं गृह्यतां, मुच्यन्तां । | पुत्राः" । एवमुक्तेऽपि राजा कथमपि न मुञ्चति । ततः पिता सर्वघातप्रवृत्तं नृपं ज्ञात्वा तेषां सर्वेषां मध्ये पञ्चानां मोचनं ययाचे । नृपः पञ्चापि न मुञ्चति । ततश्चत्वारो याचिताः । तथापि न मन्यते नृपः । ततस्त्रयः । तेऽपि न मुक्ताः । ततो | घौ मार्गितौ । तावप्यमुञ्चन् नृप एकं पुत्रं याचितः । समस्तपौरजनविज्ञप्तो नृपः पुत्रमेकं ज्येष्ठं मुक्तवान् । अत्रेयं दृष्टाPन्तयोजना-सम्यक्त्ववान् श्राधः सर्वप्राणातिपातविरतिं कर्तुमशक्तो नृपस्थानीयः। षट्कायपितृतुट्येन साधुना प्रेरि -- - - - ___JainEducation Intem www.jainelibrary.org. For Private & Personal Use Only R IM01005
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy