SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ OCTOCOC श्रीउपदेशप्रासादे ॥ पञ्चमः स्तंनः॥५॥ ॥ अथ द्विषष्टितमं व्याख्यानम् ॥ ६ ॥ अश्र प्रश्रमखमे दर्शनं व्यावर्णितं । तच्च सम्यक्त्रानं यस्य जवति प्रायेण तस्य व्रतान्यपि जवन्त्यनेन संबन्धेनागतो द्वितीयव्रतखको लिख्यतअणुव्रतानि पञ्चैव गुणानां च व्रतत्रिकम् । शिदानतानि चत्वारि छादशैता निदा मताः ॥१॥ तत्र पञ्चाणुव्रतेष्वाद्यमणुव्रतमिदम्स्थूलजीवादिहिंसाया वारणं प्रथमं व्रतम् । विधात्रिधादिनि गैाह्यं तहि निर्मुदा ॥१॥ | स्थूलजीवास्त्रसादीन्ज्यिादयः । श्रादिशब्दान्निरर्थकं स्थावरेष्वपि । तेषां हिंसा घातस्तस्या वारणं । द्विविधत्रिविधनंगेच्यो गृहिन्निर्मदा व्रतं ग्राह्यमित्यर्थः। अत्रेयं जावना-तिविधः कृतकारितरूपः। त्रिविधो मनोवाकायरूपो योगः। आदिशब्दादेकैकविधादयश्च । तत्र एवं जंगाः-इह यो हिंसादिन्यो विरतिं प्रतिपद्यते स स्थूलाहिंसां न करोत्यात्मना, न कारयत्यन्येन । मनसा वाचा का C A Jain Education Int 2 010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy