________________
OCTOCOC
श्रीउपदेशप्रासादे
॥ पञ्चमः स्तंनः॥५॥
॥ अथ द्विषष्टितमं व्याख्यानम् ॥ ६ ॥ अश्र प्रश्रमखमे दर्शनं व्यावर्णितं । तच्च सम्यक्त्रानं यस्य जवति प्रायेण तस्य व्रतान्यपि जवन्त्यनेन संबन्धेनागतो द्वितीयव्रतखको लिख्यतअणुव्रतानि पञ्चैव गुणानां च व्रतत्रिकम् । शिदानतानि चत्वारि छादशैता निदा मताः ॥१॥
तत्र पञ्चाणुव्रतेष्वाद्यमणुव्रतमिदम्स्थूलजीवादिहिंसाया वारणं प्रथमं व्रतम् । विधात्रिधादिनि गैाह्यं तहि निर्मुदा ॥१॥ | स्थूलजीवास्त्रसादीन्ज्यिादयः । श्रादिशब्दान्निरर्थकं स्थावरेष्वपि । तेषां हिंसा घातस्तस्या वारणं । द्विविधत्रिविधनंगेच्यो गृहिन्निर्मदा व्रतं ग्राह्यमित्यर्थः।
अत्रेयं जावना-तिविधः कृतकारितरूपः। त्रिविधो मनोवाकायरूपो योगः। आदिशब्दादेकैकविधादयश्च । तत्र एवं जंगाः-इह यो हिंसादिन्यो विरतिं प्रतिपद्यते स स्थूलाहिंसां न करोत्यात्मना, न कारयत्यन्येन । मनसा वाचा का
C
A
Jain Education Int
2
010_05
For Private & Personal Use Only
www.jainelibrary.org