SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ AMOCRACKASSACREAM तु सतामप्यानामनुपलब्धिर्भवति । सात्राष्टविधा । तथाहि-अतिदूरात् प्रश्रमा, सा त्रिविधा देशकालस्वनावविप्रकर्षात् अनुपलब्धिः । तत्र कश्चिन्नरो नामान्तरं गतो न दृश्यते, तत्कथं नास्ति सः ? अस्त्येव, परं देशविप्रकर्षान्नोप-2 सन्धिः । एवं समुत्रस्य परित्तं पर्यन्तः मेदिकं च सदपि नोपलच्यते । तथा कालेन विप्रकर्षात् अतीता निजपूर्वजा-3 दयो नविष्यत्पद्मनानादयो जिना नोपलन्यन्ते । तथा स्वनावविप्रकर्षात् ननोजीवपिशाचादयो न दृश्यन्ते, न च ते न सन्तीति । तथाऽतिसामीप्यात् यथा नेत्रककलं नोपलच्यते, तत्कथं नास्ति ? अस्त्येव श तथेन्जियघातात् । यथान्धवधिरादयो रूपशब्दादीन्नोपवलन्ते, तत्किं न सन्ति ? सन्त्येव ३ । तथा मनोऽनवस्थानात् यथाऽनवस्थितचेता गजमपि गतं न पश्यति, तत्किं नास्ति ? अस्त्येव । तथा सौदम्यात् यथा जालान्तरगतत्रसरेणवः परमाणुव्यणुकादयो वा सूक्ष्म निगोदादयो नोपलन्यन्ते, तत्किं न सन्ति ? सन्त्येव ५। तथा आवरणात् यथा कुड्यान्तरे व्यवस्थितं वस्तु नोपलन्यते, तत्किं नास्ति ? किं तु तदस्त्येव । चन्द्रमंगलस्य च परजागो न दृश्यतेऽग्निावेन व्यवहितत्वात् । ज्ञात्वाप्यावरणादनुपलब्धिः यथा मतिमान्यात् सतामपि शास्त्रसूक्ष्मार्थविशेषाणामनुपलब्धिः ६ । तथाऽनिनवात् यथा सूर्यादितेजसानिजूतानि ग्रहनक्षत्राणि नोपलन्यन्ते, तत्कथं तेषामजावः ? । एवमन्धकारेऽपि घटादयो न दृश्यन्ते ७ । समानानि-2 हारात् यथा मुजराशौ मुजमुष्टिः, तिखराशौ तिवमुष्टिवा क्षिप्ता सती उपलहितापि नोपलन्यते, जले दिप्तानि लव-8 णादीनि च, तत्कथं तेषामनावः । एवमष्टधापि सत्स्वजावानामपि नावानां यथाऽनुपर्लन नक्त एवं पुजलजीवादिषु विद्यमानतापि क्रमेण जायमानापि स्वनावविप्रकर्षादिन्यो नोपलन्यते इति सर्वत्र मन्तव्यं । ___JainEducation Intern 2010-05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy