________________
RRC4
६
तंज. शान्तयुतो जुक्त्वा रसगृचः 'अहो रसोऽहो गन्धः' इत्यादिवाक्यैः श्लाघां चकार । सुबुधिं विनाऽन्येऽपि सर्वे तथैव 21
व्याख्यान ...श्लाघां चक्रुः । ततो राज्ञा मंत्री पृष्टः-त्वं किं न प्रशंससि ?' । सोऽवक्-"राजन् ! शुभाशुनवस्तुषु मम विस्मयो || ॥१२॥ न । यतः पुजलाः सुगन्धा मुर्गन्धाः सुरसा अपि विरसा जवन्ति वैपरीत्येन वा । ततो निन्दाप्रशंसे न युक्ते" । राजा
तन्न श्रवत्ते । अन्यदा राजा राजपाटिकायां गछन् मार्गे परिखोदकं बहुजीवाकुलं मुर्गन्धं सूर्यातपक्वथितं दृष्ट्वा नासिका है।
वस्त्रेण पिधाय 'अहो ऽर्गन्धनिन्द्यं जलं' इत्यवादीत् । मंत्री प्राह-राजन् ! मा जसं निन्द, कालप्रयोगेणाजव्यमपि3 दिव्यतया परिणमति' । राज्ञा नांगीकृतं । ततो मंत्रिणा रहः परिखोदकं वस्त्रगलितं स्वाप्तनरैः कोरकघटे क्षेपितं कतक
चूर्णादिना च निर्मलीकृतं । पुनर्गलितं नव्यघटेषु दिप्तं । एवमेकविंशत्या दिनैस्तन्नीरं स्वन्नुसुस्वाऽशीतलं खोकोत्तरमायमजायत । ततः सुरजिवास्यं कृत्वा नृपजलरक्षकेन्यो दत्तं । समये राज्ञः समीपे तैरुपनीतं । नृपस्तस्य जलस्य खोकोत्तरगुणानुपलभ्य तान् पप्रन-वेदं प्राप्तं ?' । ते प्रोचुः-'मंत्रिणाऽर्पित' । राज्ञा मंत्री पृष्टः प्राह-राजन् यद्यजयं ददासि तदा जलोत्पत्तिं वदामि' । राज्ञाऽनये दत्ते मंत्री यथावृत्तं प्रोवाच । नृपो न श्रवत्ते । ततो मंत्रिणा तदध्यदं पूर्वोक्तवि
धिना कृतं । राजा वीक्ष्य विस्मितः प्राह-कथं त्वयैतज्ज्ञातं ?' । सोऽवदत्-"राजन् ! जिनागमश्रुतादिश्रध्या च दपुजलपरिणामोऽयमेवेति । हे नृप ! पुजवानामचिन्तनीया शक्तिः अनेकधा परिणमनस्वनावस्तिरोजावत्वेन वर्तते ।।
॥१२॥ सच ज्ञानिनां ज्ञान आविर्जवति । परंतु अद्मस्थानां ज्ञानावरणादिकर्मावृतानां सम्यगुपलब्धिर्न जायते । तथापि श्रुतवचोजिरवश्यं श्रशेयैव । यत इहलोके विविधाऽनुपलब्धिर्भवति । तत्रैकाऽसतो वस्तुनो यथा शशशृंगादीनां द्वितीया
SACROSAROSASUR
A
___JainEducation intermanad-010_05
For Private & Personal use only
www.jainelibrary.org