________________
चित्तदभावमश्रुते । जीवोऽपि गोत्वगजत्वस्त्रीत्व नरत्वव्यवहारेण, निश्चयेन तु नायं पूर्वोक्तप्रकारयुक्तः, श्रद्यजेद्यादिगुणयुक्तत्वात् । इत्थं सर्वत्र सम्यक्त्विनां ज्ञानं, इतरस्तु तथा न । यमुक्तं महाजाप्ये
| सदसदविसेसा नवहेतु जहि ठिवलं जाई । नाणफलाजावार्ड मित्रद्दिहिस्स अन्नाणं ॥ १ ॥ इति । श्रथ सम्यक्त्व एव धीगुणा जवन्तीत्याह
अष्टौ बुद्धिगुणाः सन्ति शुश्रूषाश्रवणादयः । सम्यक्त्ववान् तदाढ्यः स्यादित्याहितं चिदात्म जिः ॥ १ ॥ स्पष्टः । वरं श्रोतु मिठा शुश्रूषा । न ह्येनां विना श्रवणादयो गुणाः । श्रवणमाकर्णनं । इदं महते गुणाय । यतः (योग बिन्दौ ) - क्षारांस्त्यागतो यन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तत्तत्त्वश्रुतैर्नरः ॥ १ ॥
ariजस्तुल्य इह च जवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिः स्मृता ॥२॥ श्रादिशब्दाग्रहणं शास्त्रोपादानं, धारणमविस्मरणं, ऊहः सामान्यज्ञानं, अपोहो विशेषज्ञानं, अर्थविज्ञानमूहापोहयोगान्मोह संदेह विपर्यासव्युदासेन ज्ञानं, तत्त्वज्ञानमिदमित्यमेवेति निश्चयः । एतेऽष्टौ धीगुणास्तदन्वितं दर्शनं स्यात् सर्व| पदार्थपरमार्थपर्यालोचनपरत्वात् ।
त्रार्थे सुबुद्धिमंत्रिवृत्तं -
चंपा जितशत्रुर्नृपः । तस्य सुबुद्धिमैत्री सम्यग्जिन मतज्ञः | एकदा नृपो दिव्यरसवतीं सरसां कारयित्वा बहुसाम
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org